________________
उत्तराध्ययनसूत्रम् ॥११४॥
eee
॥११४॥
PADE LEVEELAEZALECELA
व्याख्या-तव प्रियाणि मांसानि ! 'खण्डानि' खण्डरूपाणि 'सोल्लकानि' भडित्रीकृतानीति स्मरयित्वा खादितोस्मि, 'स्वमांसानि' मच्छरीरादेवोत्कृत्य ढौकितानि अग्निवर्णान्युष्णतया ॥६॥ मूलम्-तुहं पित्रा सुरा सीह, मेरो अ महणि अ । पजिओमि जलंतीओ, वसाओ रुहिराणि अ॥७॥ ___ व्याख्या-सुरादयो मद्यविशेषा इहापि स्मरयित्वेति शेषः, "पज्जिप्रोमित्ति" पायितोऽस्मि ॥७॥ मूलम्-निच्चं भीएण तत्थेणं, दुहिएणं वहिएण य । परमा दुहसंबद्धा, वेअण्णा वेइआ मए ॥ ७१ ॥
व्याख्या भीतेनोत्पन्नभयेन, बस्तेनोद्विग्नेन 'दुःखितेन' जातविविधदुःखजातेन, 'व्यथितेन' कम्पमानसर्वाङ्गन ॥ ७१ ॥ मूलम्-तिव्वचंड प्पगाढाओ, घोराओ अइदुस्सहा । महाभयाओ भीमाओ, नरएसुवेइआ मए ॥७२॥
व्याख्या-तीबा अनुभागतोऽत एव चण्डा उत्कटाः, प्रगाढा गुरुस्थितिकास्तत एव 'घोरा' रौद्रा अतिदुस्सहाः, तत एव महाभयाः 'भीमाः' श्रूयमाणा अपि भयप्रदाः, एकाथिकानि वा एतानि, इह च वेदना इति प्रक्रमः॥ ७२ ॥ कीदृशं पुनस्तासां तीव्रादिरूपत्वमित्याहमूलम्-जारिसा माणुसे लोए, ताया। दीसंति वेपणा । एत्तो अणंतगुणि, नरएसुदुक्खवेअणा ७३ __ व्याख्या-[ सुगमा ] ॥ ७३ ॥ न च नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वगतिष्वपि इत्येतदेवाहमूलम्-सव्वभवेसु असाया-वेपणा वेइआ मए । निमेसंतरमित्तंपि, जं साया नस्थि वेअणा ॥७४॥
व्याख्या-सर्वभवेष्वसातवेदमा वेदिता मया, निमेषस्यान्तरं व्यवधानं यावताकालेनासौ भृत्वा पुनर्भवति तन्मात्रमपि कालं, 'यत्साता'
VEEREEEEEEEE