SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ M मूलम्-असीहि अयसीवण्णाहिं, भल्लीहिं पट्टिसेहिय। छिन्नो भिन्नो विभिन्नो अ, उववरणो पावकम्मुणा ॥५५॥ l उत्तराध्य अध्य०१६ ___ व्याख्या-'असिभिः' कृपाणैः "अयसिवण्णाहिति" अतसीकुसुमवणैः कृष्णरित्यर्थः, भल्लीभिः पट्टिशैश्च आयुधविशेषः 'छिन्नो' यनसूत्रम् ॥११॥ ॥१११॥ द्विधाकृतो, 'भिन्नो' विदारितो, 'विभन्नः' सूक्ष्मखण्डीकृतः अवतीर्णः पापकर्मणा हेतुना नरके इति शेषः ॥५॥ मूलम्-अवसो लोहरहे जुत्तो, जलंते समिलाजुए। चोइओ तोत्तजोत्तेहिं, रोज्झो वा जह पाडिओ ॥५६॥ व्याख्या 'लोहरथे' लोहमये शकटे 'युक्तो' योजितो 'ज्वलति' दीप्यमाने कदाचित्ततो दाहभिया नश्येदपीत्याह-समिलायुते' युगकीलिकायोक्त्रादियुक्ते "चोइप्रोत्ति" प्रेरितः 'तोत्रयोक्त्रैः' प्राजनकबन्धनविशेषः, "रोझोवत्ति" रोज्झः पशुविशेषः वा समुच्चये भिन्नक्रमच, यथेत्यौपम्ये, ततो रोझवत्पातितश्च लकुटादिपिट्टनेनेति शेषः ॥५६॥ | मूलम्-हुआसणे जलंतमि, चिआसु महिसो विव । दड्ढो पक्को अ अवसो, पावकम्मेहिं पावित्रओ ॥५७॥ | व्याख्या–हुताशने ज्वलति क्वेत्याह-चितासु परमाधार्मिकरचितासु महिष इव 'दग्धो' भस्मसात्कृतः ‘पक्यो' भडित्रीकृतः, पापकर्मभिः | | "पाविश्रोत्ति " 'प्राप्तो' व्याप्तः, प्रापितो वा नरकम् ॥५७॥ मूलम्-बला संडासतुडेहि, लोहतुडेहिं पक्खिहिं । विलुत्तो विलवंतोऽहं, ढंकगिद्धे हिंऽणंतसो ॥५८॥ ___ व्याख्या—'बलात्' हठात् सन्दंशाकाराणि तुण्डानि येषां ते सन्दशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिर्डङ्कगृरिति योगः, एते च वैक्रिया एव, तत्र तिरश्वामभावात् । 'विलुप्तो' विविधं छिन्नो विलपन्नहमिति ॥५॥ EEEEEEEEEEEEEEEEVE eV LEVEGVEZEVEEELEVEGELEVER
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy