________________
स
उचराध्य- व्याख्या - महादवानिको, अनाम्यस्य ताहगाहकारस्यामायादेवाला प्रोमा, अन्यथा वित्याग्नेस्वंततुया एका तत्रोष्णः पृथि-मध्य०१६ यनस्त्रम् । व्यनुभाक् इति । “ममिति तस्च्याचव्यपदेशसम्भाइम्बोषणार्थवाच महौ' मलालुकानिकलकलो, "वहरवालुएत्ति" बज्रवालु- ११०॥ ॥११०॥ ME कानदीपुलिने, 'कदम्बवालुकाया कदम्बवालुकानदीपुलिने च ॥५०॥
PL मूलम्-रसंतो कंदुभीसु, उड्ढे बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुवो अणंतसो ॥५१॥
- व्याख्या-रसन्नाकंदन कंदुकुंभीषु क्षिप्तः, 'ऊर्ध्व' वृक्षशाखादौ 'बद्धो' माध्यमितोऽनक्षीदिति नियंत्रितः। क्रकचं करपत्रविशेष एव ॥५१॥ मूलम् अइतिक्खकंटयाइण्णे, तुगे सिबलिपायवे । खेविसं पासबद्ध णं, कड्ढोकड्ढाहिं दुक्कर ॥५२॥
व्याख्या-'खेविअंति" खिन्नं खेदोऽनुभूतः मयेति गम्पते, "कड्ढोकड्ढाहिति" आकर्षणाप्रकर्षणैः परमाधार्मिककृतैः 'दुष्करं ? दुःसहमिदमिति शेषः ॥५२॥ का मूलम्-महाजंतेसु उच्छूवा, आरसंतो सुभेरवं । पीलिओम्मि सकम्मेहि, पावकम्मो अणंतसो ॥५३॥ ali व्याख्या- "उच्छूवत्ति" इक्षव इव, आरसन्मानंदन ॥५३॥ IFI मूलम्-कूवंतो कोलसुणएहिं, सामेहिं सवलेहि अ। पाडिओ फालिओ छिन्नो, विप्फुरतो अणेगसो ॥५४॥
व्याख्या-कूजनानंदन् , 'कोलशुनकैः' शूकरश्चानरूपधरैः श्यामैः शवलैश्च परमाधार्मिकविशेषैः पातितो भुवि, पाटितो जीर्णवस्त्रवत् , छिनो वृक्षयत् , विस्फुरमितस्ततश्चलन् ।॥५४॥