________________
उत्तराध्य- मूलम् - तगहा किलंतो धावतो, पत्तो वेअरणिं नई । जले पाहंति चिंतंतो, खुरधाराहिं विवाइओ ॥५६॥ अध्य०१६ यनसूत्रम् | व्याख्या-"विवाइनोति" व्यापादितः ॥५६॥
SH॥११२॥ ॥११२॥ १२॥ मूलम-उपहाभितत्तो संपत्तो, असिपत्तं महावणं । असिफ्तेहिं पडतेहि, छिन्नपुवो अणेगसो ॥३०॥
व्याख्या-उष्णेन-वज्रवालुकादितापेनाभितप्तः सम्प्राप्तोऽसयः खङ्गास्तद्वभेदकानि पत्राणि यत्र तदसिपत्रम् ॥६०॥ मूलम्-मुंग्गरेहिं मुसंढीहि, सूलेहिं मुसलेहि अ। गयासं भग्गगत्तेहि, पत्तं दुक्खमणंतसो ॥६१॥ ___ व्याख्या-मुद्गरादिभिः शस्त्रविशेषैः गता-नष्ठा आशा-परित्राणविषया यस्मिंस्तद्गताशं यथास्यादेवं "भग्गगत्तेहित्ति" भग्नगात्रेण सत्ता मयेति शेषः ॥६१॥ मूलम्-खुरेहिं तिक्खधाराहिं, छुरिाहिं कप्पणीहि अ। कप्पीओ फालिओ छिन्नो, उक्कित्तो अ अणेगसो ६२
___ व्याख्या–अत्र कल्पितः 'कल्पनीभिः' कर्तरीभिर्वस्त्रवत्खण्डितः 'पाटितः" ऊर्ध्व द्विधाकृतः 'छिन्नः' तिर्यक् खण्डितश्च क्षुरिकामिः, Kill 'उत्कृत्तश्च त्वगऽपनयनेन सुरैरिति योगः ॥६२॥ मूलम् पसेिंहिं कूडजालेहि, मित्रो वा अवसो अहं । वाहिओ बद्धरुद्धो अ, बहुसो चेव विवाइओ ॥६३॥
व्याख्या—'वाहिश्रोत्ति" वञ्चितः बद्धो-बन्धनै रुद्धी-बहिःप्रचारनिवारणेन, “विवाइओति" विनाशितः ॥६३॥ का मूलम् –गलेहिं मगरजालेहि, मच्छो वा अवसो अहं । उल्लिओ फालियो गहियो, मारिओ अअणंतसो॥६॥