SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ " - DIRE . - उत्तराध्ययनसूत्रम् मध्य०१६ - ॥१०७॥ ॥१०७॥ - A A व्याख्या-बाकागजाश्रोतोबस्तर इति योज्यते, लोकरूड्या चेदात। तथा प्रविभोतोवतकोठा यथा प्रदीपबननाह: शेषनद्यादौ दुस्वरः, बाहुभ्यां "सागरो चेवत्ति" सागरवच्च दुस्तरो यः, स तरितव्यो गुणाः ज्ञानाद्यास्त एवोदधिगुणोदधिः॥३६॥ मूलम्-वालुवाकवले चेच, निस्स्साए उ. संनमे । असिधासगमणं चेव, दुक्करं चरिउं.तवो ॥३७॥ व्याख्या-"वालुमाकवले वेवत्ति" क पूरखे, इत्यौपम्ये, एवमुचरनामपि । ततो घालुकाकाल इव 'निशस्वयों नीरस विप द्धानां वैरस्यहेतुत्वात् ॥ ३७॥ मुलम्-अहिवेगंतदिट्ठीए, चरिते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेअव्वा सुदुक्करं ! ॥३८॥ | व्याख्या-अहिरिव एकोऽन्तो निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया, अहिपते दृशाऽन्यत्र तुबुद्धयोपलचितं चारित्रं, हेपुत्र ! दुष्करं। अयं भावः-यथा नागोनन्याक्षितया दृश्योपलक्षितं स्यात्तथाऽनन्यव्याक्षिप्तया. बुद्धयोपलचितं चारित्रं दुष्करं, ॥ इन्द्रियमनसा दुर्जयत्वादिति । यवा लोहमया इव चर्वयितव्याः, लोहमययवचर्वणवद्दष्करं चारित्रमिति भावः ॥ ३८॥ मूलम्-जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउं जे, तारूणणे समणवणं ॥३६॥ * व्याख्या-"अग्गिसिहत्ति" सुब्व्यत्ययादमिशिखा दीप्तां पातु भवति सुदुष्करं नृभिरिति शेषः, 'जे' इति पूत्तौं, सर्वत्र ॥ ३६ ।। मूलम्-जहा दुःखं भरेउं जे, होइ वायस्स कुस्थलो । तहा दुक्करं करेउं जे, कीवेणं समणत्तणं ॥४०॥ व्याख्या कोत्थल इह वस्त्रादिम्यो ग्राहः, चर्ममयो हि सुखेनैव प्रियते इति, 'क्लीवेन' निःसत्त्वेन ॥ ४०॥ PAN
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy