SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् अध्य०१३ ॥१०॥ ॥१०॥ EEVEEVES VEEVAPAAVEVEELGERE मूलम्-जहा तुलाए तोलेडं, दुक्कर मंदरो गिरी। तहा निहुअनीसंकं, दुक्कर समणत्तणं ॥४१॥ ___ व्याख्या-"निहुअनीसंकंति" निभृतं-निश्चलं निश्शङ्क-शरीरनिरपेक्षं यथा स्यात्तथा ॥ ४१ ॥ मूलम्-जहा भुआहिं तरिउं, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुक्करं दमसायरो ॥४२॥ व्याख्या-"अणुवसंतेणंति" अनुपशान्तेनोत्कटकषायेण 'दमसागर' उपशमसमुद्रः, इह केवलस्योपशमस्य प्राधान्यात्समुद्रोपमा, पूर्व तु गुणोदधिरित्यनेन सकलगुणानामिति न पौनरुक्त्यम् ॥ ४२ ॥ यतश्चैवं ततः मूलम्-भुज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तो जाया , पच्छा धम्म चरिस्ससि ॥४३॥ ____ व्याख्या-'पंचलक्खणएत्ति" 'पञ्चलक्षणकान्' पञ्चस्वरूपान् , पश्चाद्वार्द्धक "चरिस्ससित्ति" चरेरिति विंशतिसूत्रार्थः ।। ४३॥ इति पितृभ्यामुक्ते मृगापुत्रो यदूचे तदेकत्रिंशता सूत्रैराहमूलम्-सो बिंतम्मापिअरो ! एवमेअं जहाफुडं । इह लोए निप्पिवासस्स, नत्थि कचि विदुक्करं ॥४४॥ व्याख्या-'स' मृगापुत्रो बते, हे अम्बापितरौ ! एवमिति यथोक्तं भवद्भ्यां तथैव, एतत् प्रव्रज्यादुष्करत्वं, यथा स्फुटं सत्यतामनतिक्रान्तं सत्यमित्यर्थः । तथापि इहलोके 'निष्पिपासस्य' निःस्पृहस्य नास्ति किञ्चिदतिकष्टमप्यनुष्ठानं, अपिः सम्भावने, दुष्करम् ॥४४ ॥ निःस्पृहताहेतुमाहमूलम्-सारीरमाणसा चेव, वेअणाओ अणंतसो । मए सोढाओ भीमाओ, असइं दुक्खभयाणि अ॥४५॥ NEEEVEEEEEEEEEVEVEEVEGVEGVEE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy