SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनमूत्रम् ॥१०६॥ अध्य० १६ | ॥१०६॥ EleEVEE VEGVEGVEVERAGE पहो, “दुक्खंति” दुःखशब्दोऽसौ प्रत्येकं योज्यः क्षुधादुःखमित्यादि "जायणा यत्ति' चकारोऽनुक्तपरीषहसमुच्चयार्थः ॥ ३१ ॥ ३२ ॥ प्रा जा डमा वित्ती, केसलोओ अ दारुणो । दुक्ख बंभव्वयं घोरेउं अमहप्पणा ॥ व्याख्या-कपोता:-पक्षिविशेषास्तेषामियं कापोती या इयं वृत्तिः, यथा हि ते नित्यं शंकिताः कणादिग्रहणे प्रवर्त्तन्ते, एवं मुनिरप्येषणादोषेभ्यः शङ्कमान एव भिक्षादौ प्रवर्तते । यच्चेह ब्रह्मचर्यस्य पुनदुर्धरत्वोक्तिस्तदस्यातिदुष्करताज्ञप्त्यै । "अमहप्पणत्ति" अमहात्मना सता ॥ ३३ ॥ उपसंहारमाहमूलम्-सुहोइओ तुम पुत्ता !, सुकुमालो अ सुमज्जिओ। नहुसि पहु तुमं पुत्ता !, सामण्णमणुपालिआ॥३४॥ व्याख्या 'सुखोचितः सुखयोग्यः सुकुमारः, सुमज्जितः सुष्टु-अभ्यंगनादिपूर्व मज्जितः-स्नपितः, सकलालङ्कारोपलक्षणमेतत् । इह च सुमज्जितत्वं सुकुमारत्वे हेतुः, द्वयञ्च तत् सुखोचितत्वे, ततो "नहुसित्ति" नैवासि 'प्रभुः समर्थः, श्रामण्यमनुपालयितुम् ॥३४॥ असमर्थतामेव दृष्टान्तैः समर्थयन्नाह| मूलम्-जावज्जीवमविस्सामो, गुणाणं तु महब्भरो! गरुओ लोहमारुव्व, जो पुत्तो ! होइ दुव्वहो ॥३५॥ व्याख्या-'अविश्रामो' निरन्तरः 'गुणानां' मुनिगुणानां, 'तुः' पूरणे, महाभरो गुरुको लोहमार इव, यः पुत्र ! भवति दुर्वहः, स | वोढभ्य इति शेषः ॥ ३५॥ मूलम्-आगासे गंगसोमओव्व, पडिसोओव्व दुत्तरो । बाहाहि सागरो चेव, तरिअव्वो गुणोदही ॥३६॥ AVEVE VEEVEE VE FEEEEEEE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy