________________
उचराध्ययनसूत्रम् ॥१०॥
VEGEVEEVCEVAveve vendevee VVE
मूंगम्-दंतसोहणमाइस्स, अदिण्हास्स विवज्जणं । अखवज्जेसणिउजस्स, गिराहणा अवि दुक्कर ॥२७॥ व्याख्या-"दंतसोहणमाइस्सत्ति" मकारोऽलाक्षणिकः, अपेश्च गम्यत्वादन्तशोधनादेरपि आस्तामन्यस्य, किञ्च दत्तस्याऽपि अनवद्यै- HERE
अध्य०१४ पणीयस्यैव "मिमहणत्ति" ग्रहणम् ॥ २७॥
मूलम्-विरई अबंभवेरस्स, काममोगरसण्मुरा । उग्गं महव्वयं बंभ, धारेअव्वं सुदुक्करं ॥२८॥ ____ व्याख्या-"कामभोगरसम्मुणत्ति" कामभोगरसज्ञेन त्वयेति शेषः, तदनभिज्ञस्य हि कदाचिद्विषयेच्छा न स्यादपीत्येवमुक्तम् ॥२८॥
मूलम्-धणपनपेसवग्गेसु, परिग्गहविवज्जाणा । सव्वारंभपरिचाओ, निम्ममत्तं सुदुक्करं ॥२६॥ ___ व्याख्या-धनधान्यप्रेष्यवर्गेषु परिग्रहः स्वीकारस्तद्विवर्जनं, सर्वे ये आरम्मा द्रव्योपार्जनार्थ व्यापारास्तत्परित्यागः ॥ २६ ॥ | मूलम्-चउठिवहेवि आहारे, राईभोअणवज्जणा । संनिहिसंचओ चेव वजेअव्वो सुदुक्कर ॥३०॥ ___ व्याख्या–संनिधिधु तादेरुचितकालातिक्रमेण स्थापनं, स चासौ सञ्चयश्च संनिधिसञ्चयः ॥ ३० ॥ एवं व्रतषट्कदुष्करतोक्ता, अथ | | परीषहदुष्करतोच्यतेमूलम्-छुहा तण्हा य सी उगह, दंसमसगवेषणा । अक्कोसा दुवख सिज्जा य, तणफासा जल्लमेव य ॥३१॥
तालणा तज्जणा चेव, वहबंधपरीसहा। दुक्खं भिक्खायरिया, जायणा य अलाभया ॥३२॥ व्याख्या—'ताडना' कराद्यैर्हननं 'तर्जना' अङ्ग लिभ्रमणादिरूपा, वधो लकुटादिप्रहारः बन्धो-मयूरबन्धादिस्तावेव परीषही वधबन्धपरी
-