SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ १०४ ॥ व्यख्या- [ सुगमे नवरं ] "श्रव्यकम्मेति" अन्यदापकर्मा, "अवेलेति" श्रल्पासातवेदनः ।। २० ।। २१ ।। मूलम् — जहा गेहे पलितंमि, तस्स गेहस्स जो पहू । सारभंडाई नीणेह, असारं वा ॥२२॥ व्याख्या- 'सारभाण्डानि' महामूल्यवस्त्रादीनि " नीणेइत्ति" निष्काशयति "अवउज्झइत्ति" अपोहति त्यजति ॥ २२ ॥ मूलम् एवं लोए पलित्तंमि, जराए मरणेस य । अप्पाणां तारइस्लामि, तुमेहिं श्रणुमन्निश्री ॥ २३ ॥ व्याख्या- " पलितमित्ति" प्रदीप्त इव प्रदीप्ते व्याकुलीकृते आत्मानं सारभाण्डतुम्यं तारयिष्यामि, असारं तु कामभोगादि त्यक्ष्यामीति भाव इति सूत्रपदकार्थः ॥ २३ ॥ एवं तेनोक्ते यत्पितरावूचतुस्तद्विंशत्या स्त्रैर्दर्शयतिमूलम् - तं बिंतम्मापिरो, सामरणं पुत्त दुच्चरं । गुरणारणं तु सहस्साई, धारेअव्वाइं भिक्खुणो ॥ २४ ॥ व्याख्या - तमिति मृगापुत्रं, गुणानां श्रामण्योपकारकाणां शीलाङ्गरूपाणां तुः पुरणे ।। २४ ॥ मूलम् ——समया सव्वभूएसु, सन्तुमितेसु वा जगे । पाणाईवायविरई, जावज्जीवाई दुक्करं ॥२५॥ व्याख्या–‘समता’ रागद्वेषत्यागेन तुल्यता, सर्वभूतेषु शत्रुमित्रेषु वा 'जगति' लोकेऽनेन सामायिकमुक्तं । तथा प्राणातिपातविरतिर्यावज्जीवं दुष्करमेतदिति शेषः ।। २५ ।। मुलम् -निच्चकालप्पमत्तेणं, मुसावायविवज्जणं । भासिश्रव्वं हि सच्चं, निच्चाउत्तेण दुक्करं ॥ २६ ॥ व्याख्या— नित्यकालाप्रमत्तेन, 'नित्यायुक्तेन' सदोपयुक्तेन, यच्चान्त्रयव्यतिरेकाभ्यामेकस्यैवार्थस्याभिधानं तत्स्यष्टार्थत्वाददुष्टमेवेति ॥२६॥ अध्य०१६ ॥१०४॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy