________________
उत्तराध्य
अध्य०१६ ॥ ॥१०॥
यनमत्रम्
GELEGVOGNE
॥१०॥
व्याख्या-वाहीत्यादि-व्याधयोऽगाधबाधाहेतवः कुष्ठाद्याः, रोगा ज्वरादयस्तेषामालये, जरामरणग्रस्ते ॥१४॥ मूलम्-जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि अ।अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो! ॥१५॥
व्याख्या-अहो ! इति संबोधने, "दुक्खो हुत्ति" दुःख एव दुःखहेतुरेव संसारो यत्र क्लिश्यन्ते जन्मादिदुःखैर्जन्तवः ! ॥१॥ मूलम्-खित्तं वत्थु हिरण्णं च, पुत्तदारं च बंधवे । चइत्ता ण इमं देहं, गंतव्वमवसस्स मे ! ॥१६॥
व्याख्या-'वत्थुति' वास्तु गहाट्टादि ॥१६॥ मूलम्-जहा किंपागफलाणं, परिणामो न सुन्दरो । एवं भुत्ताण भोगाणं, परिणामो न सुन्दरो ! ॥१७॥ ___व्याख्या-[ स्पष्टा ] एवं भोगादीनामसारतामुक्त्वा दृष्टान्तद्वयेन स्वाशयं प्रकाशयन्नाह ॥१७॥ मूलम्-अद्धाणं जो महंतं तु, अपाहिज्जो पवज्जई । गच्छंतो सो दुही होइ, छुहातगहाहिं पीडिए ॥१८॥ * व्याख्या-"अपाहिज्जोति" 'अपाथेयः शम्बलरहितः 'प्रपद्यते' स्वीकरोति ॥१८॥ मूलम्-एवं धम्म अकाऊणं, जो गच्छइ परं भवं । गच्छंतो सो दुही होइ, वाहिरोगेहिं पीडिए ॥१६॥ ____ व्याख्या-[स्पष्टा ] उक्तव्यतिरेकमाह ॥१६॥ मूलम्-अद्धाणं जो महंतं तु, सपाहिज्जो पवज्जइ । गच्छंतो सो सुही होइ, छुहातहाविवज्जिओ ॥२०॥ एवं धम्म पि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेअणे ॥२१॥
EGEVEEGEA
FFEKTEVEEVZELAVEVA
Neeeeeee