________________
अध्य
उत्तराध्ययनसूत्रम् ॥१०२॥
।॥१०२॥
SCIEPAPEveeeeeeeeeeeeeeeGY
I यदःखं तदपि श्रुतं । ततः किमित्याह-निर्विएणकामो' निवृत्ताभिलाषोऽस्मि अहं, कुतो ? महार्णव इव 'महार्णवः संसारस्तस्मात् , यतश्चैवमतोऽनुजानीत मां 'प्रव्रजिष्यामि' सकलदुःखापनोदाय व्रतं ग्रहीष्यामि, "अम्मोति" मातुरामंत्रणम् ॥१०॥ अथ कदाचित्पितरौ भोगैनिमंत्रयत इति तनिषेधार्थमाहमूलम्-अम्मताय ! मए भोगा, भुत्ता विसफलोवमा। पच्छा कडुअविवागा, अणुबंधदुहावहा ! ॥११॥
व्याख्या-"विसफलोवमत्ति" विषमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति-'पश्चात् ' परिभोगानन्तरं कटुकविपाकाः, 'अनुबन्धदुःखावहा' निरन्तरदुःखदायिनः ॥११॥ किश्चमूलम्-इमं सरीरं अणिच्चं, असुइ असुइसंभवं । असासयावासमिण, दुक्खकेसाण भायणं ! ॥१२॥ । व्याख्या-"असुइत्ति" अशुचि स्वभावादेवापावनं, अशुचिभ्यां शुक्रशोणिताभ्यां सम्भवमुत्पन्नं अशुचिसंभवं, अशाश्वत आवासः प्रक्रमाज्जीवस्यावस्थानं यस्मिंस्तत्तथा, "इणंति" इदं, दुःखहेतवः क्लेशा दुःखक्लेशा ज्वरादयोरोगास्तेषांभाजनम् ॥१२॥ यतश्चैवमतःमूलम्-असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा य चइअव्वे, फेणबुब्बुअसन्निभे! ॥१३॥
व्याख्या अशाश्वते शरीरे रतिं नोपलमेऽहं पश्चाद्भुक्तभोगावस्थायां, पुरा वा अभुक्तभोगतायां त्यक्तव्ये। अनेन च कस्यामप्यवस्थायां मृत्योरनागमो नास्ति इति सूचितं, अत एव फेनबुबुदसनिमे ॥१३॥ मूलम्-माणुसत्ते असारंमि, वाहिरोगाण आलए। जरामरणपत्यम्मि, खणं पि न रमामहं ! ॥१४॥
NeeeeeeeeeeeeeeeeeGAGe NEVE