SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ DYREVE उत्तराध्यपनसूत्रम् ॥१.१॥ RVABAVEGVEGYVeSvervée मूलम्-तं देहइ मिआयुत्ते, दिंडीए अणिमिसाए उ । कहिं मन्नेरिस स्वं, दिट्ठपुवं मए पुरा ॥ ६॥ कामध्य०१८ .. व्याख्या-'त' मुनि "देहइत्ति" पस्पति मृगमपुत्रो दृष्ट्या "अशिमिसाए उत्ति” अनिमिषयैव, क्व 'मन्ये' जाने ईदृशं रूपं 'दृष्टपूर्व पर ॥११॥ पूर्वमपि अक्लोकितं मया 'पुरा' पूर्वजन्मनि ॥६॥ मूलम् -साहुस्स दरिसणे तस्स, अज्झवसाणमि सोहणे । मोहं गयस्स संतस्स, जाईसरणं समुप्पएणं ॥७॥ व्याख्या-"अज्मनसाणमित्ति" अध्यवसाने परिणाम शोभने क्षायोपशमिकभाववर्तिनि, 'मोह' क्वेदं मया दृष्टमिति चिन्तात्मकं गतस्य सतः, शेष व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥ ७ ॥ || मूलम्-जाईसरणे समुप्पण्णे, मिापुत्ते महिडिए । सरइ पोराणि अं जाई, सामएणं च पुराकडं ॥८॥ व्याख्या-"पोराणिअंति" पौराणिकी प्राकतनीं 'जाति' जन्मेति सूत्रचतुष्कार्थः, ॥८॥ ततोऽसौ यच्चक्रे तदाहमूलम्-विसएसु अरज्जंतो, रज्जतो संजमंमि अ। अम्मापिअरं उवागम्म, इमं वयणमब्बवी ॥६॥ व्याख्या-विषयेष्वरज्यन्' रागमकुर्वन् , रज्यन् संयमे, चः पुनरर्थे, अम्बापितरौ उपागम्येदं वचनमब्रवीत् ।।६।। यदब्रवीत्तदर्शयतिमुलम्-सुआणि मे पंच महव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु । निविएणकामोम्हि महगणवाओ, अणुजाणह पव्वइस्लामि अम्मो ! ॥ १० ॥ व्याख्या-श्रुतानि प्राग्भवे इति शेषः, 'मे' मया पंच महाव्रतानि तथा नरकेषु दुःखं तिर्यग्योनिषु च, उपलक्षणत्वाद्देवमनुष्ययोश्च DISIS-माल
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy