________________
THANI
उत्तराध्य- यनसूत्रम् ॥६८
चिरं सुदर्शनस्तत्र, श्राद्धधर्ममपालयत् ॥ ५२ ॥ तत्र प्रामेऽन्यदा स्वामी, श्रीवीरः समवासरत् ॥ केकीबाब्दं तमायात, श्रुत्वा' श्रेष्ठी जहर्ष की अध्य०१८ सः॥५३॥ ततो नत्वा जिनं श्रुत्वा, धर्मस श्रेष्टिपुङ्गवः ॥ विरक्तो व्रतमादत्त, दत्तवितव्रजोऽथिषु॥५४॥ तत्रापि स श्रेष्ठिमुनिः सदङ्गपूर्वाणि पूर्वाण्यखिलान्यधीत्य ॥ कर्मचयासादितकेवलर्द्धि-भैजे महामन्दमुदारकीर्तिः॥५५॥ इति महाबलर्षिकथा॥"अयं पञ्चमाङ्गभणितो महाबल इहोतो, यदि चान्यः कोऽपि प्रतीतो भवति तदा स एवात्र वाच्यः" इति सप्तदशसूत्रार्थः ॥५१॥ इत्थं महापुरुषदृष्टान्तर्ज्ञानपूर्वकक्रियाफलमुपदयँ साम्प्रतमुपदेष्टुमाहमुलम्-कहं धीरे अहेऊहिं, उम्मत्तोव्व महिं चरे । एए विसेसमादाय, सूरा दढपरक्कमा ॥५२॥
व्याख्या-कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगहीत इव तत्त्वापलपनेनालजालभाषितया 'महीं भुवं 'चरेद्' भ्रमेन्नैव चरेदित्यर्थः॥ कुत इत्याह-यत एते पूर्वोक्ता भरतादयो विशेष मिथ्यादर्शनेभ्यो जिनशासनस्य विशिष्टताम् 'मादाय' गृहीत्वा सूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः॥ ततस्त्वयाऽपि विशेषज्ञेन धीरेण च सता अत्रैव निश्चितं चेतो विधेय- | मिति ॥ ५२ ॥ किञ्चमुलम-अच्चंतनिआणखमा, सच्चा मे भासिआ वई । अतरिसु तरंतेगे, तरिस्सति अणागया ॥ ५३॥
व्याख्या-अत्यन्तं-अतिशयेन निदाने-कर्ममलशोधने क्षमा-समर्था अत्यन्तनिदानक्षमा, सत्या 'मे' मया भाषिता "वइति" वाक्, जिनशासनमेवाश्रयणीयमित्येवंरूपा । अनया चाङ्गीकृतया 'अताए: तीर्णवन्तः तरन्ति 'एक' अपरेसम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया
१ज्ञात्वा-इति" पुस्तके ॥
NEVEGEVEEVEEVEE VEE VEEVE