________________
अध्य०१८ | ॥१७॥
II ॥ ३४ ॥ सोऽथ मूर्दाभिषिक्तेना-ऽभिषिक्तस्तीर्थवारिभिः ॥ ज्योत्स्नासधर्मभिलिप्त--गात्रः श्रीचन्दनद्रवैः ॥ ३५ ॥ अदृष्ये देवदृष्ये द्वे, उत्तराध्य- 'हयलालोपमे दधत् ।। पापादादाशिरोन्यस्तै, राजन्माणिक्यमण्डनैः॥३६॥ विस्मेरपुण्डरीकाभ-पुण्डरीकेण राजितः॥ वेल्लकल्लोललोलान्यां, यनसूत्रम् | चामराम्यां च वीजितः ।। ३७ ।। सहस्रेण नृणां वाह्या-मारूढः शिबिका शुभाम् ।। चतुरङ्गबलाढ्य ना-ऽनुयातो बलभूभुजा ॥३८॥ ॥ ७॥ मेरीप्रभृतितूर्याणां, नादैगर्जानुकारिभिः ।। अकाण्डताण्डवारम्भं, जनयन्केलिकेकिनाम् ॥३६॥ हित्वा रमामिमां दीक्षा-मादत्ते यौवनेऽपि
यः॥ सोऽयं कृतार्थ इत्युच्चैः, स्तूयमानोऽखिलेजनेः॥४०॥ ददानो दानमर्थिभ्य-श्चिन्तामणिरिवेहितम् ॥ प्राप पावितमाचार्यैः, पुरानिर्गत्य तद्वनम् ॥ ४१॥ [सप्तभिः कुलकम् ] याप्ययानादथोत्तीर्ण, पुरस्कृत्य महाबलम् ।। गत्वान्तिके गुरोस्तस्य, पितरावित्यवोचताम् ॥४२॥ प्रियः पुत्रोऽयमस्माकं, विरक्तो युष्मदन्तिके ॥ दीक्षां गृह्णाति तच्छिष्य-भिक्षां वो दद्महे वयम् ! ॥ ४३ ॥ ओमित्युक्तेऽथ गुरुभि-रेशानी दिशमाश्रितः ॥ सर्वान्मुमोचालङ्कारा-न्विकारानिव भूपभूः ॥४४ ॥ छिन्नमुक्तावलिमुक्ता-कल्पान्यश्रुणि मुञ्चती। गणती तानलङ्कारां-स्तदेत्यूचे प्रभावती ॥४५॥ जात ! त्वं जातुचिन्माभू-धर्मकृत्ये प्रमद्वरः ॥ आराधयेगुरुवचः, सन्मंत्रमिव सर्वदा ! ॥४६॥ अथ नत्वा गुरून् राज्ञि, राज्ञीयुक्ते ततो गते ॥ लोचं चकार भूपाल-नन्दनः पञ्चमुष्टिकम् ॥४७॥ धर्मघोषगुरून् भक्त्या, नत्वा चेति व्यजिज्ञपत् ॥ दीक्षानावं दत्त पूज्या, मज्जतो मे भवाणवे ! ॥४८॥ ततस्तैर्दीक्षितस्तीव्र, स व्रती पालयन्वतम् ॥ चतुर्दशाऽपि पूर्वाणि, पपाठ प्राज्यधीबलः ।।४६ ॥ तप्यमानस्तपोऽत्युग्रं, द्वादशाब्दी विहृत्य सः॥ मासिकानशनेनाभू-स्वलॊके पश्चमे सुरः ॥५०॥ तत्र चायं पूरयित्वा, सागराणि दशाऽऽयुषा ॥ न्यूत्वाऽभूद्वाणिजग्रामे, श्रेष्ठिश्रेष्ठः सुदर्शनः ॥५१॥ सम्यग्दर्शनपूतात्मा, द्योतयन् जिनशासनम् ॥
सहयलालामृदू धत् । इति 'घ' संज्ञकपुस्तके । हयलाना भश्वफेनः। २ श्वेतच्छत्रेण । ३.. स्वयं केशानुदखनत्, कुमारः पञ्चमुष्टिभिः। का इति 'घ' पुस्तके पाठः।
RELEVVELVEVEGVEVIEVEVELEVATE
PALEEEEEEEEEY
VDI
E
stiyanda
.
natin
-50Mitants twit
N EYARasiation
,