SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥ ६६ ॥ harsat || १६ ॥ मूच्छिता न्यपतत्पृथ्व्यां तच्च श्रुत्वा प्रभावती ॥ कथंचिल्लब्धसंज्ञा तु रुदतीति जगाद तम् ।। १७ ।। विश्लेषं म सोढुं पुत्र ! प्राणप्रियस्य ते । तद्यावत्स्मो वयं ताव - तिष्ठ पश्चात्परित्रजेः ॥ १८ ॥ कुमारः स्माह संयोगाः सर्वेऽमी स्वप्नसन्नि - भाः ।। नृणामायुश्च वातास्त—कुशाग्रजलचञ्चलम् ! ॥ १६ ॥ तन्न जानामि कः पूर्व, पश्चाद्वा प्रेत्य यास्यति ।। तदद्यैवानुजानीत, प्रव्रज्याग्रहणाय माम् ।। २० ।। देव्यूचे तव कायोऽयं, रम्योऽभिनवयौवनः ॥ भुक्त्वा तदङ्ग ! सौख्यानि गृह्णीया वार्द्धके व्रतम् ॥ २१ ॥ कुमारः स्माह रोगाढ्यं -ऽशुचिपूर्णे मलाविले || कारागार इवाऽसारे, कायेऽस्मिन् किं सुखं नृणाम् १ ॥ २२ ॥ किञ्च सत्यङ्गसामर्थ्ये, व्रतं युक्तं न वार्द्धके ॥ वार्द्धके ह्यक्षमतनोः, स्याद्विनाऽपि मनो व्रतम् ! || २३ || प्रभावत्यभ्यधादाभिः समग्रगुणधामभिः ॥ भोगान्सहाष्टभिः स्त्रीभि--भुंक्ष्व किं साम्प्रतं व्रतम् १ ॥ २४ ॥ महाबलोऽब्रवीत्क्लेश - साध्यैर्बालिशसेवितैः । दुःखानुबन्धिभिर्भोगैः, किं मे विषफलोपमैः १ ।। २५ ।। किञ्च मोक्षप्रदं मर्त्य-जन्मभोगकृते कृती ।। वराटिकाकृते रत्न-मित्र को हारयत्यहो ! ।। २६ ।। अम्बाऽवादीदिदं जात !, द्रव्य• जातं क्रमागतम् || स्वैरं विलस पुण्यद्रोः फलं येतदुपस्थितम् ! ॥ २७ ॥ श्रभ्यधाद्भूपभूर्मात - गोत्रिचोराग्निराजसात् ॥ क्षणाद्भवि यद्वित्तं, प्रलोभयति तेन किम् १ ॥ २८ ॥ किञ्च प्रेत्य सहाऽऽयाति, यो धर्मोऽनन्तशर्मदः ॥ धनं तद्विपरीतं त-समतामनुवीत किम् ? ॥ २६ ॥ राज्ञी जगौ वन्हिशिखा - पानवद्दुष्करं व्रतम् ।। कुमार ! सुकुमारस्त्वं कथङ्कारं करिष्यसि ९ ।। ३० ।। उवाच नृपभूः स्मित्वा, मातः ! किमिदमुच्यते ? ।। नराणां कातराणी हि व्रतं भवति दुष्करम् 1 ॥ ३१ ॥ पालयन्ति प्रतिज्ञां स्वां, वीराः प्राणव्ययेऽपि ये । परलोकार्थिनां तेषां न हि तद्दुष्करं परम् ! ॥ ३२ ॥ विहाय मोहं तत्पूज्या व्रताय विसृजन्तु माम् ॥ परोऽपि प्रेयते धर्म-चिकीः किं पुनरात्मजः १ ॥ ३३ ॥ तं तत्त्वविज्ञं वैराग्या-प्रकम्पयितुमक्षमौ ॥ व्रतार्थमन्वमन्येतां कथंचित्पितरौ ततः अध्य० १८ ॥६६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy