SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम अध्य०१८ ॥६५॥ AVEVE Oevere AVEVATE AVEV व्याख्या-तथैव उग्रं तपः कृत्वा अध्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय गहीत्वा शिरसेव शिरसा शिरःप्रदानेनेव जीवितनिर-4 पेक्षमित्यर्थः, 'श्रियं भावभियं संयमरूपां तृतीयभवे परिनिवृत इति शेषः । तत्कथा त्वेवम् अव भरतक्षेत्रे, नमरे हस्तिनापुरे ॥बलो मामाञ्तुलक्लो, वसुधाखण्डलोऽभवत् ॥१॥दीप्रमावती तस्य, जी राज्ञी प्रभावती ।। अन्यदा तु सुखं सुसा, सिंह स्वप्ने ददर्श सा ॥ २ ।। तया मुदितया पृष्टः, स्वप्नार्थमथ पार्थिवः ॥प्रोचे भावी तव सुतो ऽस्मत्कुलाम्भोषिचन्द्रमाः ॥३॥ तनिशम्य मुदं प्राप्ता, दधौ गर्भ प्रभावती ॥ काले च सुषुवै पुत्रं, पवित्रं पुण्यलक्षणैः॥४॥प्राज्यं जन्मोत्सवं कृत्ला, शिशोस्तस्वामियां व्यधात् ॥ महावल इति क्षमापः, प्रमोदाद्वैतमाश्रितः ॥ ५॥ लाल्यमानोऽथ थात्रीमि-वर्द्धमानः क्रमेण सः॥ कलाकलापमापनः, पुण्यं तारुण्यमासदत् ॥ ६ ॥ अष्टौ राजाङ्गजाः श्रेष्ठा, दिशां श्रिय इवाऽऽहताः ॥ एकेनाहना पितृभ्यां स, पर्यणायि महामहः ॥७॥ वधूवराणां तेषां च, यौतकं तद्ददौ नृपः ॥ वंश्यादासप्तमात्काम, दाभोक्तुं च यद्भवेत् ॥ ८॥ तामिः सदगुणकान्ताभिः, कान्ताभिः सममष्टभिः ॥ कामभोगान्यथाकाम, सोऽभुक्तः सततं ततः ॥४॥ साधुपञ्चशतीयुक्तः, वंश्यः श्रीविमला-हतः । आचार्यों धर्मघोषाख्यः, पुरे तत्राऽन्यदाऽऽययौ ॥ ॥ १०॥ तं च श्रुत्वाऽऽगतं तुष्ट-मनाः श्रीमान्महाबलः ॥ गत्वा | प्रणम्य शुश्राव, धर्म कर्ममलोदकम् ॥ ११ ॥ ततोऽत्राप्तः स वैराग्यं, मन्दभाग्यैः सुदुर्लभम् ॥ श्रीधर्मघोषसूरीन्द्र, प्रणम्येति व्यजिज्ञपत् ॥ १२ ॥ धर्मोऽसौ रोचते मां, जीवातुरिव रोगिणे ॥ तत्पृष्ट्वा पितरौ याव-दायामि व्रतहेतवे ।। १३ ।। तावत्पूज्यैरिह स्थेय, मयि बाले कृपालुभिः ॥ सरिरूचे युक्तमेत प्रतिबन्धं तु मा कृथाः ! ॥ १४ ॥ [युग्मम् ] सोऽथ गत्वा गृहं नत्वा, पितराक्त्यिवोचत । धर्मघोषगुरोधर्म, श्रुत्वाऽवापमहं मुदम् ॥ १५ ॥ तत्पूज्यानुनया दीक्षा-मादित्सेऽहं तदन्तिके ॥ सम्प्राप्यापि प्रवहणं, मग्निस्तिष्ठति PRAPTAARAA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy