SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्रसुबोधि० ACASA क्षण: ॥४१॥ ॥२ ॥ *SANSAR अहं तु न तथेति मम शिरसि चूडा क्षुरमुंडनं चास्तु । तथा श्रमणानां सर्वेभ्यः प्राणातिपातादिभ्यो द्वितीय विरतिर्मम तु स्थूलेभ्यः सास्तु । शीलसुगंधाः साधवो नाहं तथेति मम चंदनादिविलेपनमस्तु ।तथा । अपगतमोहाः श्रमणा अहं तु मोहाच्छादित इति मे छत्रकं अस्तु । श्रमणा अनुपानच्चरणा मम तु चरणयोरुपानदस्तु । श्रमणा निष्कषाया अहं तु सकषाय इति मम काषायं वस्त्रं अस्तु । श्रमणाः स्नानाद्विरताः मम तु परिमितजलेन स्नानं पानं चास्तु।” एवं स्वबुद्धया परिव्राजकवेषं विकल्पितवान् , ततस्तं विरूपवेषं विलोक्य सर्वे जना धर्म पृच्छंति, तत्पुरश्च साधुधर्मं प्ररूपयति, देशनाशक्त्या च | अनेकान् राजपुत्रादीन् प्रतिबोध्य भगवतः शिष्यतया ददाति, भगवता सहैव च विहरति । al एकदा भगवानयोध्यायां समवसृतस्तत्र वंदनार्थं आगतेन भरतेन पृष्टः, स्वामिन्नस्यां पर्षदि६ कोऽपि भरतक्षेत्रेऽस्यां चतुर्विंशतिकायां भाविजिनोऽस्ति ? भगवानुवाच, भरत ! तव पुत्रोयं मरीचि-15 नामास्यां अवसर्पिण्यां वीरनामा चतुर्विंशस्तीर्थकृत् १ विदेहे मूकाराजधान्यां प्रियमित्रनामा चक्री २ ॥४१॥ अत्रैव भरते प्रथमो वासुदेवश्च ३ भविष्यतीति श्रुत्वा हर्षितो भरतो गत्वा त्रिःप्रदक्षिणीकृत्य मरीचिं
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy