SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥४०॥ इमानि दशापि आश्चर्याणि अनंतकालातिक्रमे अस्यां अवसर्पिण्यां जातानि । एवं च कालसाम्यात् द्वितीयः है शेषेष्वपि चतुर्ष भरतेषु पंचसु ऐरवतेषु च प्रकारांतरेण दश दश आश्चर्याणि ज्ञेयानि। __ अथ दशानां आश्चर्याणां तीर्थव्यक्तिः । अष्टाधिकशतसिद्धिगमनं ऋषभतीर्थे । १ । हरिवंशो-2 त्पत्तिः शीतलतीर्थे । २ । अपरकंकागमनं श्रीनेमितीर्थे । ३। स्त्रीतीर्थंकरी मल्लितीर्थे । ४ । असं- ॥२॥ यतपूजा सुविधिजिनतीर्थे । ५। शेषाणि च उपसर्ग १ गर्भापहार २ अभावितपर्षदा ३ चमरो णामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइयस्स अणिजिण्णस्स उदएणं त्पात ४ चंद्रसूर्यावतरणलक्षणानि पंच आश्चर्याणि श्रीवीरतीर्थे । एकं तावत् आश्चर्य इदं । अपरं च णामगुत्तस्स नाम्ना गोत्रं इति प्रसिद्धं यत्कर्म गोत्राभिधानं कर्मेत्यर्थः तस्य, किं विशिष्टस्य ? | अक्खीणस्सत्ति अक्षीणस्य, स्थितेः अक्षयेण अवेइयस्सत्ति अवेदितस्य, रसस्य अपरिभोगेन अणिजि-18| ॥४॥ पणस्सत्ति अनिजीर्णस्य, जीवप्रदेशेभ्योऽपरिशटितस्य ईदृशस्य गोत्रस्य नीचेर्गोत्रस्य उदयेन भगवान् |
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy