________________
कल्पसूत्र
मु
र्भार्या वनमाला नाम्नी सुरूपेति स्वांतःपुरे क्षिप्ता, स च शालापतिस्तस्या वियोगेन विकलो जातो यं द्वितीयः कं चन पश्यति तं वनमाला वनमालेति जल्पयति, एवं च कौतुकाक्षितैरनेकैर्लोकः परिवृतः पुरे भ्रमन् IME वनमालया समं क्रीडता राज्ञा दृष्टस्ततश्चास्माभिरनुचितं कृतं इति चिंतयंतौ तौ दंपती तत्क्षणाद्विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे युगलित्वेन समुत्पन्नौ, शालापतिश्च तौ मृतौ श्रुत्वा आः ! पापिनोः पापं । लग्नं! इति सावधानोऽभूत् , ततोऽसौ वैराग्यात्तपस्तत्त्वा व्यंतरोभूद्विभंगज्ञानेन च तौ दृष्ट्वा चिंतितवान् , अहो ! इमौ मद्वैरिणौ युगलसुखं अनुभूय देवौ भविष्यतस्तत इमौ दुर्गतौ पातयामीति विचिंत्य : स्वशक्त्या संक्षिप्तदेही तो इहानीतवान् , आनीय च राज्यं दत्वा सप्तव्यसनानि शिक्षितो, ततस्तो है तथाभूतौ नरकं गतो, अथ तस्य वंशो हरिवंशः । अत्र युगलिकस्यात्रानयनं, शरीरायुःसंक्षेपणं, नरकग-1 मनं चेति सर्वं आश्चर्यम् ॥ ७॥ ___ चमरुप्पाओत्ति-चमरस्य असुरकुमारराजस्य उत्पातः, स चैव-पूरणनामा ऋषिस्तपस्तत्वा चमरें-15॥३९॥ द्रतया उत्पन्नः, सच नवोत्पन्नः शिरःस्थं सौधर्मेन्द्रं विलोक्य कोपाक्रांतः परिघं गृहीत्वा श्रीवीरं शरणी-13