SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र द्वितीयः नुबोधि० क्षण: ॥३६॥ ॥ २॥ तेषां कुलेषु राइण्णकुलेसुवत्ति राजन्याः श्रीऋषभदेवेन मित्रस्थाने स्थापिताः तेषां कुलेषु इक्खागत्ति इक्ष्वाकाः श्रीऋषभदेववंशोद्भवास्तेषां कुलेषु खत्तिअत्ति क्षत्रियाः श्रीआदिदेवेन प्रजालोकतयास्था-1 पितास्तेषां कुलेषु हरिवंसत्ति तत्र 'हरीति' पूर्वभववैरिसुरानीतहरिवर्षक्षेत्रयुगलं तस्य वंशो हरिवंशस्तत् खत्तिअकुलेसु वा, हरिवंसकुलेसु वा, अण्णयरेसु वा, तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा, आयाइंति वा, आयाइरसंति वा ॥ १८॥ अत्थि पुण एसेवि भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणिओसप्पिणीहिं वइकंताहिं समुप्पजइ॥ [ग्रं० १००] कुलेषु अण्णयरेसुवत्ति अन्यतरेषु विशुद्धे जातिकुले यत्र एवंविधेषु वंशेषु, तत्र जातिर्मातृपक्षः, कुलं पितृपक्षः, ईदृशेषु कुलेषु आगता आगच्छंति आगमिष्यंति च न तु पूर्वोक्तेषु ॥ १८॥ तर्हि भगवान्कथं उत्पन्न? इत्याह । अत्थिपुणेत्यादि-अस्ति पुनः एषोऽपि भावो भवितव्यताख्यः लोके आश्चर्य ॥३६॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy