SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दरिद्दकुलेसुवत्ति निर्द्धनकुलेषु किविणकुलेसुवत्ति कृपणकुलेषु अदातृकुलेषु इत्यर्थः भिक्खागकुलेसुवत्ति भिक्षाकास्तालाचरास्तेषां कुलेषु तथा माहणकुलेसुवत्ति ब्राह्मणकुलेषु तेषां भिक्षुकत्वात्, एतेषु कुलेषु आयाइंसुवत्ति आयाता अतीतकाले आयाइंतिवत्ति आगच्छंति वर्तमानकाले आयाइस्संतिवत्ति वा, तुच्छकुलेसु वा, दरिद्दकुलेसु वा किविणकुलेसु वा, भिक्खागकुलेसुवा, माहणकुलेसु वा, आयाइंसु वा, आयाइंति वा, आयाइस्संति वा ॥ १७॥ एवं खलु अरिहंता वा, चक्कवट्टी वा बलदेवा वा, वासुदेवा वा, उग्गकुलेसु वा, भोगकुलेसु वा, राइण्णकुलेसु वा, इक्खागकुलेसु वा, | आगमिष्यंति अनागतकाले एतन्न भूतमित्यादियोगः ॥ १७ ॥ तर्हि अर्हदादयः केषु कुलेषु उत्पद्यंते ? | इत्याह । एवं खल्वित्यादि - एवं अनेन प्रकारेण खलु निश्चये अर्हदादयः (४) उग्गकुलेसुवत्ति उग्राः | श्रीआदिनाथेन आरक्षकतया स्थापिताः जनाः तेषां कुलेषु भोगकुलेसुवत्ति भोगा गुरुतया स्थापिताः
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy