SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र. क्षण: तस्य शक्रस्य देवेंद्रस्य देवानां राज्ञः अयमेयारूवेत्ति अयं एतद्रूपः अन्भत्थिएत्ति आत्मविषय इत्यर्थः द्वितीयः सुबोधि० चिंतिएत्ति चिंतात्मकः पत्थिएत्ति प्रार्थितोऽभिलाषरूपः मणोगएत्ति मनोगतो नतु वचनेन प्रकाशितः | ॥३५॥ ईदृशः संकप्पेत्ति संकल्पो विचारःसमुप्पज्जित्थत्ति समुत्पन्नः ॥१६॥ कोऽसौ ? इत्याह । न खल्वित्यादि- I n तए णं तस्स सक्कस्स देविंदस्स देवरण्णो अयमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था ॥ १६ ॥ ण खलु एयं भूयं, ण भवं, ण भविस्सं, जणं अरहंता वा, चक्कवट्टी वा,बलदेवा वा, अंतकुलेसु वा, पंतकुलेसु । एतत् न भूतं अतीतकाले ण भवंति न भवति एतत् वर्तमानकाले ण भविस्संति एतत् न भविष्यति || आगामिनि काले, किं तदित्याह जण्णंति यत् अहंतश्चक्रवर्तिनो बलदेवा वासुदेवाश्च अंतकुलेसुवति ॥३५॥ अंत्यकुलेषु शूद्रकुलेषु इत्यर्थः पंतकुलेसुवत्ति प्रांतकुलेषु अधमकुलेषु तुच्छकुलेसुवत्ति अल्पकुटुंबेषु ।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy