SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नमो जिनेभ्यो जितभयेभ्यः । एवं सर्व जिनान्नमस्कृत्याथशक्रः श्रीवीरं नमस्करोति । नमोस्तु श्रमणस्य भगवतो महावीरस्य पूर्वतीर्थंकरैः निर्दिष्टस्य यावत्सिद्धिगतिनामकं स्थानं संप्राप्तुकामस्य । श्रीवीरो हि अथ मुक्तिं यास्यतीति एवं विशेषणं, इमानि सर्वाण्यपि विशेषणानि चतुर्थ्यर्थषष्ठयेकव संपत्ताणं णमो जिणाणं जिअभयाणाणमोत्थुणं समणस्स भगवओ महावीरस्स पुवतित्थयरणिहिस्स जाव संपाविउकामस्स वंदामि णं भगवंतंतत्थ । गयं इह गए पासउ मे भगवं तत्थगए इह गयं ति कट्ट समणं भगवंमहावीरं वंदइणमंसइ वंदित्ता णमंसइत्ता सीहासणवरंसि पुरत्थाभिमुहे सण्णिसण्णे। चनांतानि ज्ञेयानि । वंदामिणं भगवंतं इत्यादि-तत्र तत्थगयंति तत्र गतं देवानंदा कुक्षौ स्थितं इत्यर्थः इहगएत्ति अत्र स्थितोऽहं पश्यतु च भगवांस्तत्रगत इह गतं मां इति कृत्वा वंदते नमस्यति । तथाकृत्वा पुरत्थाभिमुहेत्ति पूर्वाभिमुखः सिंहासने सन्निषण्णः उपविष्ट इत्यर्थः । तएणमित्यादि-ततः AAAAAAAACARANCE
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy