________________
कल्पमूत्र
द्वितीयः
सुबोधि०
॥३४॥
॥२॥
CRACKERARIACANKA
छउमत्ति छद्म घातिकर्माणि येभ्यस्ते व्यावृत्तछद्मानस्तेभ्यः जिणाणंति रागद्वेषजेतृभ्यः जावयाणंति उपदेशदानादिना भव्यसत्वै रागादिजापकास्तेभ्यः । तिण्णाणंति भवसमुद्रं तीर्णेभ्यः तारयाणंति ?
सेवकानां तारकेभ्यः बुद्धाणंति सर्वतत्वबुद्धेभ्यः बोहयाणंति अन्येषां बोधकेभ्यः मुत्ताणंति मुक्तेभ्यः । कर्मपंजरात् मोअगाणंति सेवकानां मोचकेभ्यः सवण्णूणंति सर्वज्ञेभ्यः सवदरिसीणंति सर्वदर्शिभ्यः |
डिहयवरणाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणंमोअगाणं सवण्णूणं सवदरिसीणं
सिवमयलमरुअमणंतमक्खयमवाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं सिवंति निरुपद्रवं अयलंति अचलं अरुयंति अरुजं रोगरहितं अणंतंति अनंतं अनंतवस्तुविषयज्ञानस-13
॥३४॥ परूत्वात् । अक्खयंति क्षयरहितं साद्यनंतत्वात् । अवाबाहंति व्याबाधारहितं अपुणरावित्तित्ति पुनरा-31 वृत्तिः पुनरागमनं तेन रहितं एवंविधं सिद्धिगइणामधेयंति सिद्धिगतिनामकं यत्स्थानं तत्संप्राप्तेभ्यः ।।