SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र द्वितीयः सुबोधि० ॥३४॥ ॥२॥ CRACKERARIACANKA छउमत्ति छद्म घातिकर्माणि येभ्यस्ते व्यावृत्तछद्मानस्तेभ्यः जिणाणंति रागद्वेषजेतृभ्यः जावयाणंति उपदेशदानादिना भव्यसत्वै रागादिजापकास्तेभ्यः । तिण्णाणंति भवसमुद्रं तीर्णेभ्यः तारयाणंति ? सेवकानां तारकेभ्यः बुद्धाणंति सर्वतत्वबुद्धेभ्यः बोहयाणंति अन्येषां बोधकेभ्यः मुत्ताणंति मुक्तेभ्यः । कर्मपंजरात् मोअगाणंति सेवकानां मोचकेभ्यः सवण्णूणंति सर्वज्ञेभ्यः सवदरिसीणंति सर्वदर्शिभ्यः | डिहयवरणाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणंमोअगाणं सवण्णूणं सवदरिसीणं सिवमयलमरुअमणंतमक्खयमवाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं सिवंति निरुपद्रवं अयलंति अचलं अरुयंति अरुजं रोगरहितं अणंतंति अनंतं अनंतवस्तुविषयज्ञानस-13 ॥३४॥ परूत्वात् । अक्खयंति क्षयरहितं साद्यनंतत्वात् । अवाबाहंति व्याबाधारहितं अपुणरावित्तित्ति पुनरा-31 वृत्तिः पुनरागमनं तेन रहितं एवंविधं सिद्धिगइणामधेयंति सिद्धिगतिनामकं यत्स्थानं तत्संप्राप्तेभ्यः ।।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy