SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वितीयः क्षणः॥ ॐॐॐॐ धम्मवरचाउरंतचकवट्टीणंति त्रयःसमुद्राश्चतुर्थो हिमवानिति चत्वारोंतास्तेषु प्रभुतया भवाश्चातुरं-18 ताश्चतुरंतखामिन एवंविधा ये चक्रवर्तिनस्ते चातुरंतचक्रवर्तिनः धर्मस्य वराः श्रेष्ठाः चातुरंतचक्रवर्तिनो 8 धर्मवरचातुरंतचक्रवर्तिनः धर्मनायका इत्यर्थः तेभ्यः दीवोत्ति समुद्रे मज्जता द्वीप इव संसारसमुद्रे : आधारः ताणंति त्राणं अनर्थप्रतिघातहेतुः अत एव सरणंति कर्मोपद्रवेभ्यो भीतानां शरणं गइत्ति है। | धम्मवरचाउरंतचक्कवट्टीणं दीवोत्ताणं सरणं गई पईटा अप्पगम्यते सौस्थ्याय दुःस्थैराश्रीयते इतिगतिः पइट्टत्ति भवकूपे पतत्प्राणिनां अवलंबनं,दीवोत्ताणं इत्यादीनि । पदानि प्रथमांतान्यपि चतुर्थ्यर्थषष्ठ्यंततया व्याख्येयानि। अप्पडिहयेत्यादि-अप्रतिहते कटकुट्यादिभिरस्खलिते वरे प्रधाने ज्ञानदर्शने केवलज्ञानदर्शने धरंति ये ते तथा तेभ्यः वियदृत्ति व्यावृत्तं गतं ? REMESASSASSASSA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy