________________
उपोद्घातः
कल्पसूत्रसुबोधि०
AN
॥३॥
रमार्थानां तासामार्यिकाणां, तस्माजीवात्मन् ! यदि विकल्पार्थः, तिष्ठन्ति सन्निवारिता निषिद्धास्ततो वारय निषेधय मधुरवाक्येन कोमलवचसेति गाथार्थः ॥ | निरमायि चायं सदन्थस्तैादशशताब्द्यां श्रीनेमिचन्द्रसूरीणामादेशतः, सम्मानितश्च महेन्द्रसूरिप्रभृतिभिराचाPार्यप्रवरैः, संशोधितश्च सूरिमण्डनैः श्रीजिनदत्तसूरिभिस्तथा च तत्पाठः ॥ ___ "साम्प्रतं प्रकरणमिदमुपसंहरन् येषां यादृशादुपदेशादिदं विहितं यया हेतुभूतया यैर्यच्छिष्यैर्यन्नामकं प्रकरणं यादृशं यैश्च यादृशैःशोधितं येषाञ्च यादृशानां सम्मतमिदमन्यैश्च याग्विधैः शोधनीयमित्यर्थावेदकं गाथाचतुष्टयमाह ॥
इय सिरि सिद्धंतमहोयहीण सिरि नेमिचंदसूरीणं । उवएसाओ मज्झत्थयाए सिरिदेवसूरीहिं ॥१॥ सिरिवीरचंदसूरीण, सिस्समित्तेहिं विरइयं एयं । सिद्धंतजुत्तिजुत्तं, जीवस्सणुसासणं विमलं ॥२॥ तह सयलागमपरमत्थकणयकसवट्टलद्धउवमेहिं । सयलगुणरयणरोहणगिरीहिं जिणदत्तसूरीहिं ॥३॥ सोहियमेयं अन्नोसि सूरिपवराण सम्मयं किंच । जं एत्थ अणागमियं, तं गीयत्था विसोहिंतु ॥४॥" ___ व्याख्या-इतिः प्रकरणसमाप्तौ श्रीसिद्धान्तमहोदधीनां शोभनागमबृहत्समुद्राणां श्रीनेमिचन्द्रसूरीणां एतन्नाम्नां श्रीमदुत्तराध्ययनलघुवृत्ति-वीरचरित-रत्नचूडादिशास्त्रकर्तृणां बृहद्गच्छशिरोमणीनां निष्कलङ्कसिद्धान्तब्याख्यानामृत
॥
३॥