________________
चक्षुःसमानश्रुतज्ञानदायकेभ्यः मग्गदयाणंति मार्गस्य सम्यग्दर्शनादिमोक्षमार्गस्य दायकेभ्यः, यथा-18 8|केचिजनाश्चौरैटुंटितधना लोचने पट्टबंधं कृत्वा उन्मार्गे पातिताः स्युस्तेषां च कोऽपि पट्टकापनयनेन 3
धनार्पणेन मार्गदर्शनेन उपकारी भवति, एवं भगवंतोऽपि कषायै ण्टितधर्मधनानां मिथ्यात्वाच्छादि-18 तविवेकनयनानां श्रुतज्ञानसद्धर्ममुक्तिमार्गदानेन उपकारिणो भवंति, सरणदयाणंति भवभीतानां है
मग्गदयाणं सरणदयाणं जीवदयाणं धम्मदयाणं
धम्मदेसयाणं धम्मणायगाणं धम्मसारहीणं शरणदायकेभ्यः जीवदयाणंति जीवनं जीवः सर्वथा मरणाभावस्तदायकेभ्यः, क्वचिद् ‘बोहिदयाणं इति पाठस्तत्र बोधिः सम्यक्त्वं तदायकेभ्यः धम्मदयाणंति धर्मश्चारित्ररूपस्तदायकेभ्यः धम्मदेसयागंति धर्मोपदेशदायकेभ्यः, धर्मदेशकत्वं च एतेषां धर्मखामित्वे सति न पुनर्नटवदिति दर्शयन्नाह । धम्मणायगाणंति धर्मनायकेभ्यः धम्मसारहीणंति धर्मस्य सारथय इव, यथा सारथिः उन्मार्गे गच्छंतं
RRCASSACRORE