SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र प्रथम: क्षणः सुबोधि ॥३०॥ प्रभावेण दुर्भिक्षादयोऽपि, तथा लोगुत्तमाणंति लोकेषु भव्यसमूहेषु चतुस्त्रिंशदतिशययुक्तत्वात् । उत्तमा लोकोत्तमास्तेभ्यो लोकोत्तमेभ्यः लोगणाहाणंति लोकानां भव्यानां नाथेभ्यो योगक्षेमकारिभ्यः, तत्र योगोऽप्राप्तज्ञानादिप्रापणं, क्षेमं च प्राप्तज्ञानादिरक्षणं लोगहिआणंति लोकानां सर्वजीवानां हितेभ्यो हितकारकेभ्यो दयाप्ररूपकत्वात् लोगपईवाणंति लोकप्रदीपेभ्यः मिथ्यात्वध्वांतना लोगहिआणं लोगपईवाणं लोगपजोअगराणं अभयदयाणं चक्खुदयाणं शकत्वात् लोगपजोअगराणंति लोकप्रद्योतकरेभ्यः सूर्यवत्सर्ववस्तुप्रकाशकत्वात् अभयदयाणंति है भयानां अभावोऽभयं तद्दायकेभ्यः “भयानि सप्त, तद्यथा-मनुष्यस्य मनुष्याद्भयं इहलोकभयं (१) मनुष्यस्य देवादेर्भयं परलोकभयं (२) धनादिग्रहणाद्भयं आदानभयं (३) बाह्यनिमित्तनिरपेक्षं भयं ॥३०॥ अकस्माद्भयं (४) आजीविकाभयं (५) मरणभयं (६) अपयशोभयं च (७) इति” चक्खुदयाणंति
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy