SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ SEASONSAR वनकृतपूजायोग्येभ्यः, रागद्वेषरूपकर्मवैरिहननात् अरिहंताणं इति पाठः, रागद्वेषरूपकर्मबीजाभावेन भवक्षेत्रे प्ररोहणाभावात् अरुहंताणं इति पाठश्च भगवंताणंति भगवद्भ्यो ज्ञानादिवयः, आदिकरेभ्यः स्वखतीर्थापेक्षया धर्मस्येति ज्ञेयं, तीर्थकरेभ्यस्तत्र तीर्थं संघः प्रथमगणधरो वा 2 तत्स्थापकेभ्यः सयंसंबुद्धाणंति स्वयं संबुद्धेभ्यो न तु परोपदेशेन पुरिसुत्तमाणंति पुरुषोत्तमेभ्योऽनंत-18 भगवंताणं आइगराणं तित्थयराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससी हाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगणाहाणं गुणनिधानत्वात् , पुरुषसिंहेभ्यः कर्मवैरिषु निर्दयशूरत्वात् पुरिसवरपुंडरियाणंति पुरुषवरपुंडरीकेभ्यः । पुरुषेषु वरं प्रधानं यत्पुंडरीकं श्वेतपद्मं तत्तुलेभ्यः, यथा पुंडरीकं पंके जातं जलैर्वृद्धं जलपंको त्यक्त्वा । उपरि तिष्ठति एवं भगवंतोऽपि कर्मकर्दमे उत्पन्ना भोगजलेन वृद्धाः कर्मभोगौ त्यक्त्वा पृथक् तिष्ठति | पुरिसवरगंधहत्थीणंति पुरुषवरगंधहस्तिभ्यः, यथा गंधहस्तिगंधेन अन्ये गजाः पलायंति तथा भगव
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy