SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र प्रथम: क्षण: सुबोधि० ॥२९॥ ॥१ ॥ Ray धरणितलंसित्ति दक्षिणंजानु धरणीतले साह(त्ति निवेश्य तिक्खुत्तोत्ति वारत्रयं मुद्धाणंति मस्तकं धरणीतले निवेशयति तथा कृत्वा ईसिं पक्षुण्णमइत्ति ईषत्प्रत्युन्नमति उत्तरार्द्धन ऊो भवती-18 त्यर्थः । तथा कृत्वा कटकत्रुटिकाः कंकणबाहुरक्षकास्ताभिः स्तंभिते भुजे साहरइत्ति वालयति । साहटु तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेइ णिवेसित्ता ईसिं पञ्चुण्णमइ पञ्चु| ण्णमित्ता कडयतुडिअथंभियाओ भुआओ साहरइ साहरित्ता करयलपरिग्गहिअं दसणहं सिरवासत्तं मत्थए अंजलिं कटु एवं वयासी “नमुत्थुणं अरिहंताणं वालयित्वा करतलपरिगृहीतं हस्तसंपुटघटितं दशनखाः समुदिता यत्र स तथा तं सिरसावत्तंति शिरसि मस्तके आवर्तः प्रदक्षिणभ्रमणं यस्य एवंविधं मस्तके अंजलिं कृत्वा एवं अवादीत्, किं तदित्याह नमुत्थुणंति ‘णकारः सर्वत्र वाक्यालंकारार्थः' नमोस्तु, केभ्यः? अरहंताणंति अर्हयस्त्रिभु ॥२९॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy