________________
कल्पसूत्र
प्रथम:
क्षण:
सुबोधि० ॥२९॥
॥१
॥
Ray
धरणितलंसित्ति दक्षिणंजानु धरणीतले साह(त्ति निवेश्य तिक्खुत्तोत्ति वारत्रयं मुद्धाणंति मस्तकं धरणीतले निवेशयति तथा कृत्वा ईसिं पक्षुण्णमइत्ति ईषत्प्रत्युन्नमति उत्तरार्द्धन ऊो भवती-18 त्यर्थः । तथा कृत्वा कटकत्रुटिकाः कंकणबाहुरक्षकास्ताभिः स्तंभिते भुजे साहरइत्ति वालयति ।
साहटु तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेइ णिवेसित्ता ईसिं पञ्चुण्णमइ पञ्चु| ण्णमित्ता कडयतुडिअथंभियाओ भुआओ साहरइ साहरित्ता करयलपरिग्गहिअं
दसणहं सिरवासत्तं मत्थए अंजलिं कटु एवं वयासी “नमुत्थुणं अरिहंताणं वालयित्वा करतलपरिगृहीतं हस्तसंपुटघटितं दशनखाः समुदिता यत्र स तथा तं सिरसावत्तंति शिरसि मस्तके आवर्तः प्रदक्षिणभ्रमणं यस्य एवंविधं मस्तके अंजलिं कृत्वा एवं अवादीत्, किं तदित्याह नमुत्थुणंति ‘णकारः सर्वत्र वाक्यालंकारार्थः' नमोस्तु, केभ्यः? अरहंताणंति अर्हयस्त्रिभु
॥२९॥