________________
वेरुलिअत्ति वैडूर्य मरकतं नाम नीलरत्नं वरिटुरिटुअंजणत्ति वरिष्ठे प्रधाने रिष्टअंजननाम्नी श्यामरत्ने है एतै रत्नैः कृत्वा निउणोवचिअत्ति निपुणेन शिल्पिना रचिते इव, पुनः किं० ? मिसिमिसिंतत्ति देदीप्यमानानि मणिरयणत्ति मणयश्चंद्रकांतादयः, रत्नानि कर्केतनादीनि, तैमंडिते ईदृश्यौ पादुके अवमुच्य
पच्चोरुहित्ता वेरुलिअवरिपूरिट्रअंजणनिउणोवचिअमिसिमिसिंतमणिरयणमंडियाओ पाउयाओ ओमुयइ ओमुइत्ता एगसाडिअं उत्तरासंगं करेइ करित्ता अंजलिमउलिअग्गहत्थे तित्थयराभिमुहे सत्तट्ठपयाइं अणुगच्छइ
अणुगच्छित्ता वामं जाणुं अंचेइ अंचित्ता दाहिणं जाणुं धरणितलंसि एगसाडिअंति एकपटं उत्तरासंगं करोति तं कृत्वा अंजलिमउलिअग्गहत्थेत्ति अंजलिकरणेन मुकुली-|| कृतौ योजितौ अग्रहस्तौ येन स तथाभूतः सप्ताष्टपदानि तीर्थकराभिमुखोऽनुगच्छति तथा कृत्वा वामं जानु अंचेइत्ति उत्पाटयति भूमौ अलग्नं स्थापयति अंचित्तत्ति तथा संस्थाप्य दाहिणं जाणुं|