SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रथम: क्षण: कल्पसूत्र प्रमोदपूरितत्वात् पचलिअत्ति प्रचलितानि भगवदर्शनेनाधिकसंभ्रमत्वात् वरकडगत्ति वराणि कटकानि । मयोधिपकंकणानि तुडिअत्ति त्रुटिताश्च बाहुरक्षकाः ‘बहरखा' इति लोके केऊरत्ति कयूरोणि चाङ्गदानि । बाजूबंध' इति लोके मउडकुंडलेत्ति मुकुटं कुंडले च प्रसिद्धे, एतानि प्रचलितानि यस्य स तथा, पुनः वि० ? हारविरायंतवच्छेत्ति हारेण विराजमान हृदयं यस्य स तथा ततो विशेषणसमासः, पुनः किं ? वरकडगतुडिअकेउरमउडकुंडलहारविरायंतवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं सुरिंदे सीहासणाओ अब्भुटेइ अब्भुद्वित्ता पायपीढाओ पच्चोरुहइ पालंबपलंवमाणत्ति प्रलंबमानः प्रालंबो झुंबनकं घोलंतभूसणत्ति दोलायमानानि भूषणानि च तानि ।। धरति यः स तथा ससंभमंति सादरं तुरियंति सौत्सुक्यं चवलंति कायचापल्योपेतं एवं यथास्यात्तथा ॥२८॥ सुरेंद्रः सिंहासनादभ्युत्तिष्ठति अभ्युत्थाय यावत्पादपीठात्प्रत्यवतीर्य च पादुके अवमुंचति, किं० | TOPATI
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy