________________
प्रथम:
क्षण:
कल्पसूत्र
प्रमोदपूरितत्वात् पचलिअत्ति प्रचलितानि भगवदर्शनेनाधिकसंभ्रमत्वात् वरकडगत्ति वराणि कटकानि । मयोधिपकंकणानि तुडिअत्ति त्रुटिताश्च बाहुरक्षकाः ‘बहरखा' इति लोके केऊरत्ति कयूरोणि चाङ्गदानि ।
बाजूबंध' इति लोके मउडकुंडलेत्ति मुकुटं कुंडले च प्रसिद्धे, एतानि प्रचलितानि यस्य स तथा, पुनः वि० ? हारविरायंतवच्छेत्ति हारेण विराजमान हृदयं यस्य स तथा ततो विशेषणसमासः, पुनः किं ? वरकडगतुडिअकेउरमउडकुंडलहारविरायंतवच्छे पालंबपलंबमाणघोलंतभूसणधरे
ससंभमं तुरियं चवलं सुरिंदे सीहासणाओ अब्भुटेइ अब्भुद्वित्ता पायपीढाओ पच्चोरुहइ पालंबपलंवमाणत्ति प्रलंबमानः प्रालंबो झुंबनकं घोलंतभूसणत्ति दोलायमानानि भूषणानि च तानि ।। धरति यः स तथा ससंभमंति सादरं तुरियंति सौत्सुक्यं चवलंति कायचापल्योपेतं एवं यथास्यात्तथा ॥२८॥
सुरेंद्रः सिंहासनादभ्युत्तिष्ठति अभ्युत्थाय यावत्पादपीठात्प्रत्यवतीर्य च पादुके अवमुंचति, किं० |
TOPATI