SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अवलोकयन् २ विहरति आस्ते इति संबंधः 'तत्थणमित्यादि सुगमं यावत् धाराहयत्ति' नवरं णदिएत्ति हर्षधनेन समृद्धतां गतः परमाणदिएत्ति अतीवसमृद्धभावं गतः पीइमणेत्ति प्रीतिर्मनसि यस्य सः परमसोमणसिएत्ति परमं सौमनस्यं तुष्टचित्तत्वं प्राप्तः हरिसवसविसप्पमाणहियएत्ति हर्षवशेन । ताए वकंतं पासइ पासित्ता हट्ठतुट्ठचित्तमाणदिए णदिए परमाणदिए पीइमणे परमसोमणसिए हरिसवसविसप्पमाणहियए धाराहयकयंबसुरहिकु सुमचंचुमालइयऊससिअरोमकूवे विअसिअवरकमलाणणणयणे पचलिअ विसर्पत् हृदयं यस्य सः, प्रमोदचित्तप्राग्भारेणैव धाराहयत्ति धाराहतं यत्कदंबस्य सुरभि कुसुमं । तद्वत् चंचुमालइयत्ति रोमांचितः अत एव ऊससिअरोमकूवेत्ति उच्छ्रितरोमकूपः, तथा विअसिअवर-15 कमलाणणणयणेत्ति विकसितं वरं प्रधानं यत्कमलं तद्वत् आननं मुखं नयने च यस्य स तथा है
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy