SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र सुबोधि० क्षण: ॥२७॥ RECORR तेषां, तत्र तंत्री वीणा, तलताला हस्ततालाः तुडिअत्ति त्रुटितानि अन्यवादित्राणि घणमुइंगत्ति घनमृ- प्रथमः दंगो मेघध्वनिमर्दलो तथा पडुपडहवाइयत्ति पटुपटहस्य यद्वादितं वादनं एतेषां महता शब्देन तुडिअघणमुइंगपडपडहवाइयरवेण दिवाई भोगभोगाइं भुंजमाणे विहरइ ॥१॥ ॥ १४॥ इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ विहरइ। तत्थणं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणडूभरहे माहणकुंडग्गामे णयरे उसभदत्तस्स माहणस्स कोडालगु तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भदिव्यान् भोगभोगान् भुंजानो विहरति ॥ १४ ॥ पुनः स किं कुर्वन्नित्याह । इमंचणंति इमं| केवलकप्पंति संपूर्ण जंबूद्वीपं द्वीपं विपुलेन विस्तीर्णेन ओहिणत्ति अवधिना आभोएमाणे २ त्ति ॥२७॥ RRANG
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy