________________
कल्पमूत्र
सुबोधि०
क्षण:
॥२७॥
RECORR
तेषां, तत्र तंत्री वीणा, तलताला हस्ततालाः तुडिअत्ति त्रुटितानि अन्यवादित्राणि घणमुइंगत्ति घनमृ- प्रथमः दंगो मेघध्वनिमर्दलो तथा पडुपडहवाइयत्ति पटुपटहस्य यद्वादितं वादनं एतेषां महता शब्देन
तुडिअघणमुइंगपडपडहवाइयरवेण दिवाई भोगभोगाइं भुंजमाणे विहरइ ॥१॥ ॥ १४॥ इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ विहरइ। तत्थणं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणडूभरहे माहणकुंडग्गामे णयरे उसभदत्तस्स माहणस्स कोडालगु
तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भदिव्यान् भोगभोगान् भुंजानो विहरति ॥ १४ ॥ पुनः स किं कुर्वन्नित्याह । इमंचणंति इमं| केवलकप्पंति संपूर्ण जंबूद्वीपं द्वीपं विपुलेन विस्तीर्णेन ओहिणत्ति अवधिना आभोएमाणे २ त्ति
॥२७॥
RRANG