________________
करवाकर
णति चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रमितानामात्मरक्षकदेवानां, सर्वसंख्यया च षट्त्रिंशत्सहस्राधिकलक्षत्रयमितानां(३३६०००)अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां 8 +च आहेवच्चंति अधिपतिकर्म रक्षां इत्यर्थः पोरेवचंति अग्रगामित्वं सामित्तंत्ति नायकत्वं भट्टित्तंति है |भर्तृत्वं पोषकत्वं महत्तरगत्तंति गुरुतरत्वं आणाईसरसेणावच्चंति आज्ञया ईश्वरो यः सेनापतिस्तत्त्वं है। | वेमाणिआणं देवाणं देवीण य आहेवचं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं
आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयणट्टगीअवाइअतंतीतलताल खसैन्यं प्रति अद्भुतमाज्ञाप्राधान्यं इत्यर्थः कारेमाणेत्ति कारयन् नियुक्तैः पालेमाणेत्ति पालयन् स्खयमेव, पुनः किंकुर्वन् ? महयेत्यादि तत्र महतेति वेण इत्यनेन योज्यते महता शब्देनेत्यर्थः, केषां इत्याह । अहयत्ति अविच्छिन्नं एवंविधं यत् णदृत्ति नाटकं गीतं प्रसिद्धं वाइयत्ति वादितानि यानि तंत्र्यादीनि||