SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र प्रथमः सुबोधि ॥२६॥ ॥१ ॥ RANGACACANCCCIAL २ ते हि इंद्रसमानऋद्धयः तायत्तीसाएत्ति त्रयस्त्रिंशत् ३३ त्रायस्त्रिंशकानां, ते हि महत्तरा इंद्रपूज्याः, चतुर्णा लोकपालानां, सोम १ यम २ वरुण ३ कुबेरा ४ भिधानानां अट्टण्हंति अष्टानां अग्रमहिषीणां, क्षणः ता हि पद्मा १ शिवा २ शची ३ अंजू ४ अमला ५ अप्सरो ६ नवमिका ७ रोहिणी ८ त्यभिधानाः, किंविशिष्टानां तासां ? सपरिवाराणंति सपरिवारणां, प्रत्येकं षोडशसहस्रदेवीपरिवाराणां तिण्हंपरिसाणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणीआणं सत्तण्हं अणीआहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं सोहम्मकप्पवासीणं तथा तिसृणां पर्षदां, बाह्य १ मध्यमारभ्यंतराणां३सत्तण्हं अणिआणंति सप्तानां अनीकानां सैन्यानां, है गंधर्व १ नाटक २ अश्व ३ गज ४ रथ ५ सुभट ६ वृषभ ७ संज्ञकानां, भवनपत्यादीनां तु वृषभ-14 ॥२६॥ स्थाने महिषा भवंतीति ज्ञेयं, तथा सत्तण्हंअणिआहिवईणंति सप्तानां सेनापतीनां चउण्हंचउरासी
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy