________________
पुनः किंवि० ? भासुरत्ति भासुरं देदीप्यमानं बोंदित्ति शरीरं यस्य स तथा पुनः किंविशिष्टः ? पलंबवणमालधरे प्रलंबा आपादलंबिनी वनमाला पंचवर्णपुष्पमाला तां धरति यः स तथा, अथ स कुत्र वर्तते ? इत्याह सोहम्मे कप्पेत्ति सौधर्मे कल्पे सोहम्मवडिंसए विमाणेत्ति सौधर्मावतंसकें विमाने सुहम्माए
भासुरबोंदी पलंबवणमालधरे सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सुम्मा सभाए सक्कंसि सीहासणंसि सेणं तत्थ बत्तीसार विमाणावास सय साहस्सीणं चउरासीए सामाणियसाहस्सीणं
सभापति सुधर्मायां सभायां सक्कंसि सीहासणंसित्ति शक्र इति नामके सिंहासने, अथ स किंकुर्वन् विहरतीत्याह । सेणं तत्थ बत्तीसाए इत्यादि-स इंद्रस्तत्र देवलोके द्वात्रिंशद्विमानावासशतसहस्राणां द्वात्रिंशलक्षविमानानां इत्यर्थः चउरासीए सामाणिअसाहस्सीणंति चतुरशीतिः सामानिकसहस्राणां,