SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोधि० क्षणः CORRORMALKARA ॥२५॥ पतिः अरयत्ति अरजस्कानि रजोरहितानि अंबरवत्थधरेत्ति खच्छतया अंबरतुल्यानि वस्त्राणि अंबर-1 प्रथमः वस्त्राणि तानि धरतीति अरजोंबरवस्त्रधरः आलइयमालमउडेत्ति आलगितौ यथास्थानं परिहितौ । मालामुकुटौ येन स तथा नवत्ति नवाभ्यां इव हेमत्ति हेमसत्काभ्यां चारुभ्यां मनोज्ञाभ्यां | | चित्तत्ति चित्राभ्यां चित्रकारिभ्यां चवलत्ति चपलाभ्यां इतस्ततः कंपमानाभ्यां ईदृशाभ्यां कुंडलाभ्यां । णसयसहस्साहिवई अरयंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडल. | विलिहिज्जमाणगल्ले महिड्डीए महज्जुइए महब्बले महायसे महाणुभावे महासुक्खे विलिहिजमाणत्ति विलिख्यमानौ गल्लौ यस्य स तथा महिडीएत्ति महती ऋद्धिः छत्रादिराजचिह्नरूपा यस्य स तथा महजुइएत्ति महती युतिराभरणशरीरादिकांतिर्यस्य स तथा महब्बलेत्ति महाबलः महायसेत्ति महायशाः महानुभावेत्ति महान् अनुभावो महिमा यस्य स तथा महासुक्खेत्ति महासुखः ROCCORRECORRC N ॥२५॥ ASIK
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy