________________
।
MAGARANACOOK
पराभविष्यदिति विचिंत्याष्टाधिकसहस्रवणिक्पुत्रैः ( १००८) सह श्रीमुनिसुव्रतस्वामिसमीपे चारित्रं । गृहीत्वा द्वादशांगी अधीत्य द्वादशवर्षपर्यायः सौधर्मेन्द्रोऽभूत् , गैरिकोपि निजधर्मतस्तद्वाहनं ऐरावणो-12 |ऽभवत्, ततः कार्तिकोयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रः शीर्ष आरूढः, स च शकभापनार्थं 8 रूपद्वयं कृतवान् , शक्रोपि तथा, एवं रूपचतुष्टयं, शक्रोऽपि तथा, ततश्चावधिना ज्ञातवरूपस्तं तर्जित-18 वान् , तर्जितश्च खाभाविकं रूपं चक्रे । इति कार्तिकश्रेष्ठिकथा ॥ सहस्सक्खेत्ति मंत्रिदेवपंचशत्या
सहस्सक्खे मघवं पागसासणे दाहिणड्ढलोगाहिवई एरावणवाहणे सुरिंदे बत्तीसविमालोचनानि इंद्रकार्यकराणीति इंद्रसंबंधीन्येवेति सहस्राक्षः मघवंति मघा महामेघा वशे संत्यस्येति मघवान् पागसासणेत्ति पाकं दैत्यं शास्ति शिक्षयतीति पाकशासनः दाहिणढलोगाहिवइत्ति मेरोर्द-|| क्षिणतो यत् लोकार्द्ध तस्याधिपतिः, उत्तरलोकार्द्धस्य ईशानस्वामिकत्वात् एरावणवाहणेत्ति ऐरावण-1 वाहनः सुरिंदेत्ति सुराणां इंद्र आल्हादकः बत्तीसविमाण सयसहस्साहिवइत्ति द्वात्रिंशल्लक्षविमानाधि