SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रथमः कल्पमूत्रसुबोधि० क्षणः ॥२४॥ ॥१॥ सक्केत्ति शक्रनामसिंहासनाधिष्ठाता देविंदेत्ति देवानां इंद्रः देवरायत्ति देवेषु राजा कात्यादिगुणै राज-8 मानः वज्जपाणीत्ति करधृतवजः पुरंदरेत्ति दैत्यनगरविदारकः सयक्कउत्ति शतं क्रतवः श्राद्धपंचमप्रतिमारूपा नियमविशेषा यस्य स शतक्रतुः । इदं हि कार्तिकश्रेष्ठिभवापेक्षया, तथाहि- . पृथिवीभूषणनगरे प्रजापालो नाम राजा कार्तिकनामा श्रेष्ठी तेन श्राद्धप्रतिमानां शतं कृतं ततः | शतक्रतुरिति ख्यातिः, एकदा च गैरिकपरिव्राजको मासोपवासी तत्रागतः, एकं कार्तिकं विना सर्वोऽपि | सक्के देविंदे देवराया वजपाणी पुरंदरे सयक्कऊ लोकस्तद्भक्तो जातस्तच्च ज्ञात्वा कार्तिकोपरि गैरिको रुष्टः, एकदा च राज्ञा निमंत्रितोऽवदत् यदि कार्तिकः | परिवेषयति तदा तव गृहे पारणां करोमि, राज्ञा तथेति प्रतिपद्य कार्तिकायोक्तं 'यत्त्वं मद्गृहे गैरिकं है भोजय' ततः, कार्तिकेणोक्तं राजन् ! भवदाज्ञया भोजयिष्यामि, ततः श्रेष्ठिना भोज्यमानो गैरिको घृष्टो सीति अंगुल्या नासिकां स्पृशश्चेष्टां चकार ! श्रेष्ठी दध्यौ यदि मया पूर्व दीक्षा गृहीताऽभविष्यत्तदाऽयं न ? SRISHRASESSACREAK ॥२४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy