________________
प्रतीष्टं युष्मन्मुखात्पतदेव गृहीतं इच्छियपडिच्छियंति उभयधर्मोपेतं सच्चेणं एसमट्ठेत्ति सत्यः स एषोऽर्थः सेत्ति अथ जयंति यथैतं अर्थं तुब्भे वयहत्ति यूयं वदथ इति कट्टुत्ति कृत्वा इति भणित्वा ते सुमिणे तान् स्वप्नान् सम्यक् प्रतीच्छति अंगीकरोति पडिच्छित्तत्ति अंगीकृत्य ऋषभदत्तब्राह्मणेन
पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया ! सच्चेणं समट्ठे से जहेयं तुब्भे वयहत्ति कट्टु ते सुमिणे सम्मं पडिच्छइ सम्मं पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोग भोगाई भुंजमाणा विहरइ ॥ १३ ॥ तेणं कालेणं तेणं समएणं
सार्द्धं उदारान्मानुष्यकान् भोगभोगाइंति भोगार्हा भोगा भोगभोगास्तान् भोगभोगान् भुंजाना विहरति ॥ १३ ॥ तेणंकालेणं इत्यादि - तस्मिन्काले तस्मिन्समये स शक्रो विहरतीति संबंधः, किंविशिष्टः ?