________________
कल्पसूत्रसुबोधि०
॥२३॥
तत उदारास्त्वया स्वप्ना दृष्टाः इतिकट्टुत्ति इतिकृत्वा भुज्जो २ अणुवूहइत्ति भूयो वारं २ अनुबृंहयति अनुमोदयति ॥ ११ ॥ तपणमित्यादितो वयासित्ति यावत्सुगमं ॥१२॥ ततः सा देवानंदा एवं अवादीमिणादिति भुजो २ अणुवहइ ॥ ११ ॥ तरणं सा देवानंदा माहणी उस दत्तस्स माहणस्स अंतिए एअमट्ठे सुच्चा णिसम्म हट्टतुट्ठजावहिया करयल परिग्गहिअं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥ १२ ॥ एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया ! असंदिद्धमेयं देवाणुप्पिया ! इच्छियमेयं देवाणु -
| त्किमित्याह । एवमेयमित्यादि एवं एतद्देवानुप्रिय ! तहमेअंति तथैतद्यथा भवद्भिरुक्तं अवितहमेयंति | यथास्थितं एतत् असंदिद्धमेयंति संदेहरहितं एतत् इच्छियमेयंति ईप्सितं एतत् पडिच्छियमेयंति
प्रथमः
क्षणः
॥ १ ॥
॥२३॥