SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोधि० ॥२३॥ तत उदारास्त्वया स्वप्ना दृष्टाः इतिकट्टुत्ति इतिकृत्वा भुज्जो २ अणुवूहइत्ति भूयो वारं २ अनुबृंहयति अनुमोदयति ॥ ११ ॥ तपणमित्यादितो वयासित्ति यावत्सुगमं ॥१२॥ ततः सा देवानंदा एवं अवादीमिणादिति भुजो २ अणुवहइ ॥ ११ ॥ तरणं सा देवानंदा माहणी उस दत्तस्स माहणस्स अंतिए एअमट्ठे सुच्चा णिसम्म हट्टतुट्ठजावहिया करयल परिग्गहिअं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥ १२ ॥ एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया ! असंदिद्धमेयं देवाणुप्पिया ! इच्छियमेयं देवाणु - | त्किमित्याह । एवमेयमित्यादि एवं एतद्देवानुप्रिय ! तहमेअंति तथैतद्यथा भवद्भिरुक्तं अवितहमेयंति | यथास्थितं एतत् असंदिद्धमेयंति संदेहरहितं एतत् इच्छियमेयंति ईप्सितं एतत् पडिच्छियमेयंति प्रथमः क्षणः ॥ १ ॥ ॥२३॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy