SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ इत्यादितः जाणंति इति पर्यंतं सूत्रं, तत्र आयरियंवा इत्यादि-आचार्यः सूत्रार्थदाता, दिगाचार्यो वा, उपाध्यायः सूत्राध्यापकः, स्थविरो ज्ञानादिषु सीदतां स्थिरीकर्ता उद्यतानामुपबृंहकश्च, प्रवर्तको ज्ञाना-18 दिषु प्रवर्तयिता, गणी यस्य पार्श्वे आचार्याः सूत्राद्यभ्यस्यंति, गणधरस्तीर्थकृच्छिष्यः, गणावच्छेदको । आयरियं वा, उवज्झायं वा, थेरं वा, पवित्तं वा, गणिं गणहरं गणावच्छेययं, जं वा पुरओ काउं विहरइ, कप्पइ से आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं विहरइ, “इच्छामि णं भंते” ! तुब्भेहिं अब्भणुण्णाए समाणे यः साधून् गृहीत्वा बहिः क्षेत्रे आस्ते, गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता सूत्रार्थोभयवित् ,* यं चाऽन्यं वयःपर्यायाभ्यां लघुमपि पुरतः कृत्वा गुरुत्वेन कृत्वा विहरंति तं आपृच्छयैव भक्तपानाद्यर्थं गंतुं कल्पते, न त्वनापृच्छय, केनोल्लेखेन ? इत्याह-इच्छामिणं इत्यादि-इच्छाम्यहं भवद्भिरनुज्ञातः| #ARKIRISHISHAAAAAA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy