SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ नवमः कल्पसूत्र सुबोधि० क्षण: ॥९॥ ॥२९ ॥ सन् भक्तपानाद्यर्थ गंतुं ते असे वियरिजा ते आचार्यादयः से' तस्य वितरेयुरनुज्ञां दास्तदा कल्पते, अथ न वितरेयुस्तदा न कल्पते, सेकिमाहुभंते तत्कुतो हेतोरिति शिष्यप्रश्ने गुरुराह-आयरिआ इत्यादिआचार्यादयः प्रत्यपायं अपायं तत्परिहारं च जानंतीति ॥४६॥ एवं इत्यादीनि तंचेव इत्यंतानि पंच गा०भ०पा०नि०प०ते य से विय्यरिजा, एवं से कप्पइ गाहा०भ०पा०नि०प०। ते य से नो वियरिजा एवं से नो कप्पइ गा० भ० पा०नि०प० । से किमाहु भंते ! आयरिया पच्चवायं जाणंति ॥४६॥ एवं विहारभूमिं वा, विआरभूमि वा, अण्णं वा जं किंचि पओयणं, एवं गामाणुगाम दुइजित्तए ॥ ४७ ॥ सूत्राणि सुबोधानि, तत्र प्रथमसूत्रे विहारभूमिर्जिनचैत्ये गमनं, 'विहारो जिनसद्मनीति वचनात् विचारभूमिः शरीरचिंताद्यर्थं गमनं, अण्णंवा इत्यादि-अन्यद्वा लेपसीवनलिखनादिकं उच्छासादिवर्ज ARRRRRRRR ॥२९॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy