________________
नवमः
कल्पसूत्र
सुबोधि०
क्षण:
॥९॥
॥२९
॥
सन् भक्तपानाद्यर्थ गंतुं ते असे वियरिजा ते आचार्यादयः से' तस्य वितरेयुरनुज्ञां दास्तदा कल्पते, अथ न वितरेयुस्तदा न कल्पते, सेकिमाहुभंते तत्कुतो हेतोरिति शिष्यप्रश्ने गुरुराह-आयरिआ इत्यादिआचार्यादयः प्रत्यपायं अपायं तत्परिहारं च जानंतीति ॥४६॥ एवं इत्यादीनि तंचेव इत्यंतानि पंच
गा०भ०पा०नि०प०ते य से विय्यरिजा, एवं से कप्पइ गाहा०भ०पा०नि०प०। ते य से नो वियरिजा एवं से नो कप्पइ गा० भ० पा०नि०प० । से किमाहु भंते ! आयरिया पच्चवायं जाणंति ॥४६॥ एवं विहारभूमिं वा, विआरभूमि
वा, अण्णं वा जं किंचि पओयणं, एवं गामाणुगाम दुइजित्तए ॥ ४७ ॥ सूत्राणि सुबोधानि, तत्र प्रथमसूत्रे विहारभूमिर्जिनचैत्ये गमनं, 'विहारो जिनसद्मनीति वचनात् विचारभूमिः शरीरचिंताद्यर्थं गमनं, अण्णंवा इत्यादि-अन्यद्वा लेपसीवनलिखनादिकं उच्छासादिवर्ज
ARRRRRRRR
॥२९॥