________________
कल्प. ४९
वटोदुंबरादीनां तच्चोच्छ्वासेनापि विराध्यते (५) । अंडसूक्ष्मे उदंसंडे इत्यादि - उद्देशा मधुमक्षिका मत्कुणाद्यास्तेषां अंडं उद्देशांडं (१) उत्कलिकांडं लूतापुतांडं (२) पीपिलिकांड कीटिकांड (३) हलिका गृहकोलिका ब्राह्मणी वा, तस्या अंडं हलिकाण्डम् (४) हल्लोहलिआ अहिलोडि सरडी कक्किंडी इत्येकार्थास्तस्या अंडं हलोहलिकाण्डम् (५) एतानि सूक्ष्माणि स्युः (६) । लेणसुहुमेत्ति लयनं आश्रयः
उक्कलिअंडे २, पीपिलिअंडे ३, हलिअंडे४, जे निग्गंथेण वा जाव पडिलेहि
भवइ, सेत्तं अंडहुमे (६) । से किं तं लेणसुहुमे ? लेणसुहुमे पंचविहे पण्णत्ते, तंजहा - उत्तिंगलेणे १, भिंगुलेणे २, उज्जुए ३, तालमूलए ४, संबुसत्त्वानां यत्र कीटिकाद्यनेक सूक्ष्मसत्त्वा भवंति तल्लयनसूक्ष्मं तत्र उत्तिंगलेणेत्ति उत्तिंगा भूअका गर्दभाकृतयो जीवास्तेषां लयनं, भूमौ उत्कीर्णं गृहं उत्तिंगलयनं (१) भिंगुलेणेत्ति भृगुः शुष्कभूरेखा | जलशोषानंतरं जलकेदारादिषु स्फुटिता दालिरित्यर्थः (२) उज्जुएत्ति ऋजु बिलं (३), तालमूलएत्ति