________________
नवमः
कल्पमूत्र
क्षणः
सुबोधि०
॥९॥
॥२८८||
काशाल्यादिबीजानां मुखमूले 'नहीं' इति प्रसिद्धा, नखिका,तत्समाकारम् (३)। हरितसूक्ष्मं नवोनिनं
पंचविहे पण्णत्ते, तंजहा-किण्हे जाव सुकिल्ले । अस्थि हरियसुहुने पुढवीसमाणवण्णए णामं पण्णत्ते, जे निग्गंथेण वा निग्गंथीए वा जाव पडिलेहियत्वे भवइ, से तं हरियसुहुमे (४)।से किं तं पुप्फसुहुमे ? पुप्फसुहुमे पंचविहे पण्णत्ते, तंजहा-किण्हे जाव सुकिल्ले । अत्थि पुप्फसुहुमे रुक्खसमाणवण्णए नामं पण्णत्ते, जे छउमत्थेणं जाव पडिलेहियवे भवति, से तं पुप्फसुहुमे (५) से किं तं
अंडसुहुमे ? अंडसुहुमे पंचविहे पण्णत्ते, तंजहा-उद्दसंडे १, पृथ्वीसमवर्णं हरितं, तच्चाल्पसंहननत्वात् स्तोकेनापि विनश्यति (४) । पुष्पसूक्ष्मं वृक्षसमानवर्ण
॥२८॥