SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ नवमः कल्पमूत्र क्षणः सुबोधि० ॥९॥ ॥२८८|| काशाल्यादिबीजानां मुखमूले 'नहीं' इति प्रसिद्धा, नखिका,तत्समाकारम् (३)। हरितसूक्ष्मं नवोनिनं पंचविहे पण्णत्ते, तंजहा-किण्हे जाव सुकिल्ले । अस्थि हरियसुहुने पुढवीसमाणवण्णए णामं पण्णत्ते, जे निग्गंथेण वा निग्गंथीए वा जाव पडिलेहियत्वे भवइ, से तं हरियसुहुमे (४)।से किं तं पुप्फसुहुमे ? पुप्फसुहुमे पंचविहे पण्णत्ते, तंजहा-किण्हे जाव सुकिल्ले । अत्थि पुप्फसुहुमे रुक्खसमाणवण्णए नामं पण्णत्ते, जे छउमत्थेणं जाव पडिलेहियवे भवति, से तं पुप्फसुहुमे (५) से किं तं अंडसुहुमे ? अंडसुहुमे पंचविहे पण्णत्ते, तंजहा-उद्दसंडे १, पृथ्वीसमवर्णं हरितं, तच्चाल्पसंहननत्वात् स्तोकेनापि विनश्यति (४) । पुष्पसूक्ष्मं वृक्षसमानवर्ण ॥२८॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy