SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥२८५॥ एकस्य साधोाभ्यां साध्वीभ्यां सह, द्वयोः साध्वोरेकया साध्व्या सह, द्वयोः साध्वोभ्यां साध्वी-0 नवमः भ्यां सह स्थातुं न कल्पते, यदि चात्र पंचमः कोऽपि क्षुल्लकः क्षुल्लिका वा साक्षी स्यात्तदा कल्पते, अथवा अन्येषां ध्रुवकर्मिकलोहकारादीनां वर्षत्यप्यमुक्तखकर्मणां संलोके, तत्रापि सपडिदुवारेत्ति अत्थि इत्थ केइ पंचमे खुड्डए वा, खुड्डिआ वा, अन्नेसिं वा संलोए सपडिदुवारे एवंण्हं कप्पइ एगओ चिद्वित्तए ॥३८॥ वासावासं प० निग्गंथस्स गाहावइकुलं पिंडवायपडियाए जाव उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स य एगाए अअगारीए एगओ चिद्वित्तए, एवं चउभंगो। अस्थि इत्थ केइ पंचमे थेरे वा, थेरिया वा, अन्नेसि वा संलोए सपडिदुवारे, एवं से। सप्रतिद्वारे सर्वतो द्वारे सर्वगृहाणां वा द्वारे एवंण्हंति अत्र एहमिति वाक्यालंकारे तत एवं पंचमं वि नापि स्थातुं कल्पते ॥ ३८ ॥ एवं साध्वीश्रावकसाधुश्राविकयोरपि सूत्रे ज्ञेयं, नवरं-अत्र पंचमः | KARANASANSAR ॥२८५॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy