SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ अतिक्रमयितुं एकाकिनो हि बहिर्वसतः साधोः खपरसमुत्था बहवो दोषाः संभवेयुः, साधवो वा वस-1 तिस्था अधृतिं कुर्युरिति ॥ ३६ ॥ अग्रेतनं सूत्रं सुगमम् ॥ ३७ ॥ अथ स्थित्वा २वर्षे पतति यदि निवइजा, कप्पइ से अहे आरामं सिवा जाव उवागच्छित्तए॥३७॥ तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए निग्गंथीए एगओ चिट्ठित्तए (१) तत्थ नो कप्पइ एगस्स निग्गंथस्स दुण्हं निग्गंथीणं एगओ चिट्ठित्तए (२) तत्थ नो कप्पइ दुण्हं निग्गंथाणं एगाए निग्गंथीए एगओ चिट्ठित्तए (३) तत्थ नो कप्पइ दुण्हं निग्गंथाणं दुण्हं निग्गंथीणं एगओ चिट्ठित्तए (४) आरामादौ साधुस्तिष्ठति तदा केन विधिनेत्याह । तत्थ नो से कप्पइ इत्यादितः एगओ चिट्ठित्तए इति || यावत् शब्दार्थः सुगमो भावार्थस्त्वयं, एकस्य साधोः एकया साध्व्या सह स्थातुं न कल्पते, एवं
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy