SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ वासावासं इत्यादितः संपण्णे इति यावत्, तत्र नित्यभक्तिकस्य सर्वाणि पानकानि कल्पते, सर्वाणि च आचारांगोक्तानि एकविंशतिः, अत्र वक्ष्यमाणानि नव वा, तत्राचारांगोक्तानि इमानि - " उस्सेइम १ संसेइम २, तंदुल ३ तुस ४ तिल ५ जवोदगा ६ यामं । सोवीर ८ सुद्धवियर्ड ९, अंबय १० अंबाडग ११ भिक्खुस कप्पंति बाई पाणगाईं पडिगाहित्तए । वासावासं प० चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तंजहा - उस्सेइमं, संसेइमं चाउलोदगं । वासावासं प०छट्टभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाईं पडिगाहित्तए, तंजहा - तिलोदगं, तुसोदगं, जवोदगं । वासावासं ० कविट्ठ १२ ।१ । मउलिंग १३ दक्ख १४ दाडिम १५, खज्जूर १६ नालिअर १७ कयर १८ बोरजलं १९ । आमलगं २० चिंचापागाई २९ पढमंगभणियाई ॥ २॥ एषु पूर्वाणि नव तु अत्रोक्तानि, तत्र उत्स्वे| दिमं पिष्टभृतहस्तादिक्षालनजलं १, संखेदिमं यत्पर्णाद्युत्काल्य शीतोदकेन सिच्यते तज्जलं
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy