________________
॥२७८॥
कल्पसूत्र- कत्वात्तदा द्वितीयवारमपि भिक्षेतेत्यर्थः ॥ २१ ॥ वासावासं इत्यादिका सूत्रत्रयी सुगमा, नवरं - षष्ठसुबोधि० भिक्षुकस्य द्वौ गोचरकालौ, अष्टमभक्तिकस्य त्रयो गोचरकालाः, विकृष्टभक्तिकस्य चतुःपंचायुपवासपाणाए वा निक्खमित्त वा पविसित्तए वा ॥ २१॥ वासावासं प०छट्टभत्तियस्स भिक्खुस्स कप्पंति दो गोयरकाला गाहा०भ०पा०नि०प० ॥ २२ ॥ वासावासं प०अट्टमभत्तियस्स भिक्खुस्स कप्पंति तओ गोयरकाला, गाहा० भ०पा०नि०प० ॥ २३॥ विगिट्ठभत्तियस्स भिक्खुरस कप्पंति सवि गोयरकाला, गाहा ०भ०पा०नि०प० ॥ २४ ॥ वासावासं प० निच्चभत्तियस्स
कारिणः सर्वेऽपि गोचरकालाः, यदा इच्छा भवति तदा भिक्षते, न तु प्रातर्गृहीतमेव धारयेत्, संचयजीवसंसक्तिसर्पाघ्राणादिदोषसंभवात् ॥ २२ ॥ २३ ॥ २४ ॥ एवमाहारविधिं उक्त्वा पानकविधिमाह ।
नवमः
क्षणः
॥ ९ ॥
॥२७८॥